Dictionaries | References

शक्रावतारतीर्थः

   
Script: Devanagari

शक्रावतारतीर्थः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकं तीर्थस्थानम् ।   Ex. शक्रावतारतीर्थस्य उल्लेखः सिंहासन द्वात्रिंशिका इत्यस्मिन् ग्रन्थे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP