Dictionaries | References

गणेशः

   
Script: Devanagari

गणेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हिन्दूनां एका प्रधाना तथा च अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।   Ex. गणेशस्य वाहनं मूषकः अस्ति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः टीकाकारः ।   Ex. विश्वनाथदीक्षितपुत्रस्य गणेशस्य चिच्चन्द्रिकायाः टीका ख्याता
 noun  एकः ज्योतिषिकी ।   Ex. गणेशः षोडशतमे संवत्सरे अभवत्
 noun  एकः टीकाकारः ।   Ex. रामदेवपुत्रस्य गणेशस्य नलोदये लिखिता टीका ख्याता
   see : शिवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP