घटिकावाद्यादीनां प्रचलनार्थे तल्लिकाकरणस्य क्रिया।
Ex. कुञ्चिकां विना तालीघटिका कार्यं न करोति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
तालस्य पिधानार्थे तथा च उद्घाटनार्थे उपयुक्तं उपकरणम्।
Ex. मम तालस्य कुञ्चिका विलुप्ता।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯁꯣ
urdکنجی , چابی , تالی , کلید घट्यादीनां तत् अङ्गोपकरणम् यस्य परिभ्रामणात् घट्यादीनि उपकरणानि गतिमन्ति भवन्ति ।
Ex. बालकः वाद्य कुञ्चिकां परिभ्रामयति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)