Dictionaries | References

काकोपि जीवति चिरं च बलिं च भुंक्ते।

   
Script: Devanagari

काकोपि जीवति चिरं च बलिं च भुंक्ते।

   ज्‍या मनुष्‍याचा जगामध्ये दुसर्‍या कोणासहि उपयोग होत नाहीं, त्‍याच्या जगण्यापासून काही एक फायदा नाही. काकबलीवर पुष्‍कळ काळ जगणार्‍या कावळ्याप्रमाणें त्‍याचा जनम निरर्थक होय. सबंध सुभाषित असेः-(अ) यो नात्‍मनो न च गुरौ न च भृत्‍युवर्गे, दीन दयां न कुरुते न च बन्धुवर्गे। किं तस्‍य जीवितफलेन मनुष्‍यलोके, काकोपि जीवति चिरं च बलिं च भुंक्ते ।।-हितोपदेश. (आ) यज्‍जीव्यते क्षणमपि प्रथितं मनुष्‍यैः विज्ञानशौर्यविभवार्यगुणैः समेतम्‌। तत्तेषु जीवितफलं प्रवदन्ति तज्‍ज्ञाः काकोपि जीवति चिरंच बलिंच भुंक्ते ।। -पंचतंत्र १.२०.२१.

Related Words

काकोपि जीवति चिरं च बलिं च भुंक्ते।      چ(च)   चकारः   चू   व्यंजनाक्षर च   व्यञ्जनाक्षर च   च व्यंजन   च लारि   च सारि   यःपलाय (ते) स जीवति            چ   सुखं च ये शयनै च मे   व्यंजन अक्षर च   व्यञ्जन अक्षर च   चवर्गी   न च घर्मो दयापरः।   समूलं च विनश्यति   विज्ञान-तथा-च प्रौद्योगिकी मन्त्री   न पश्यति च जन्मांधः कामांधो नैव पश्यति।   बलिं दा   চু   ਚੂ   ଚୁଚୁ   સિસકારો   ഛെ-ഛെ   कां च   अजापुत्रं बलिं दद्यात्‍   बलिं   गडं च सास्‍वडं चैव, स्‍वास्‍वडं च गडस्‍तथा   ச வரிசையில் வருகிற   చ వర్గానికి చెందిన   চ-বর্গীয়   ਚਵਰਗੀ   ଚ-ବର୍ଗୀୟ   ચવર્ગીય   ച വർഗ്ഗമായ   چ درجاتی   ಚವರ್ಗೀಯ   चवर्गीय   तीर्थोदकं च वन्हिश्र्च नान्यतः शुद्धिमर्हतः।   मागून पुढून बा च नवरा   यथौषधं स्वादु हितं च दुर्लभम्   आयुः कर्म च वित्तं च विद्या निधनमेव च।। पंचैतानि विसृज्यंते जन्मस्थस्यैव देहिनः ।।   विद्या मित्रं प्रवासेपु भार्या मित्रं गृहेषु च   दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः   टणटण फुटाणी च हातीं नाहीं दुगाणी   पडलों तरी आपलें (माझें) च नाक वर   বিজ্ঞান এবং প্রযুক্তি মন্ত্রী   ବିଜ୍ଞାନ ଏବଂ ପ୍ରାୟୋଗିକ ମନ୍ତ୍ରୀ   ਵਿਗਿਆਨ ਅਤੇ ਤਕਨੀਕ ਮੰਤਰੀ   વિજ્ઞાન અને પ્રૌદ્યોગિક મંત્રી   विज्ञान आणि तंत्रज्ञान मंत्री   विज्ञान आनी उद्योगीक मंत्री   विज्ञान एवं प्रौद्योगिकी मंत्री   ವಿಜ್ಞಾನ ಮತ್ತು ತಂತ್ರಜ್ಞಾನ ಮಂತ್ರಿ   all the same   withal   even so   however   mischievous   nevertheless   nonetheless   notwithstanding   आहारं द्विगुणं प्रोक्तं शय्याच (निद्राच) कुचमर्दनं। नास्ति मानापमानं च धश्र्वोटं पंचलक्षणं।।   क्षणं चित्तं क्षणं वित्तं क्षणं जीवति मानवः   bowling   naughty   yet   பழிகொடு   బలి చేయు   বলি দিয়া   বলি দেওয়া   ਬਲੀ ਦੇਣਾ   ବଳିଦେବା   બલી આપવી   ബലിനല്കുക   बलि देना   बळी दिवप   बळी देणे   बोलि हो   قُربٲنی دٕنۍ   ಬಲಿ ಕೊಡು   still   त्सेत्से मक्षिका   छळती गरीबाला, अजापुत्र बळी दिला   च् च्   च् च् च्   जाङ्घिक   पञ्चाख्यान   पञ्चायुध   पञ्ची   nand   देवो दुर्बलघातकः।   तदात्वम्   क्षुन्द्   अकल्पनम्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP