Dictionaries | References

उत्पन्नम्

   
Script: Devanagari

उत्पन्नम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लाभादिरूपेण आगतं प्राप्तं वा धनम्।   Ex. अस्माकम् उत्पन्नस्य मुख्यसाधनं कृषिः अस्ति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmআয়
benআয়
hinआय
kasکَمٲے , آمدٲنی
malവരവു്‌
mniꯁꯦꯟꯊꯣꯛ꯭ꯂꯝꯕꯤ
oriଆୟ
urdآمدنی , آمد , کمائی , انکم
   see : लाभः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP