पुरा भूतानां घटनानां तत्सम्बन्धिनां च मनुष्याणां कालक्रमेण वर्णनम्।
Ex. सः प्राचीनम् इतिहासं पठति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
इतिवृतः पूर्ववृत्तः
Wordnet:
asmইতিহাস
bdजारिमिन
benইতিহাস
gujઇતિહાસ
hinइतिहास
kanಇತಿಹಾಸ
kokइतिहास
malചരിത്രം
marइतिहास
mniꯑꯔꯤꯕ꯭ꯄꯨꯋꯥꯔꯤ
oriଇତିହାସ
panਇਤਿਹਾਸ
tamவரலாறு
telచరిత్ర
urdتاریخ