एकः रागः।
Ex. गायकः मेवाडम् आलापयति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benমেওয়াড়
kasمیواڑ
malമെവാട രാഗം
oriମେବାଡ଼
urdمیواڑ
राजस्थाने वर्तमानं क्षेत्रं यस्य राजधानी चितोडनगरं तथा च उदयपुरम् आसीत्।
Ex. मेवाडस्य स्वतन्त्रः इतिहासः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benমেবার
gujમેવાડ
hinमेवाड़
kanಮೆವಾಢ
kasمَواڑ
kokमेवाड
malമേവാഡ്
marमेवाड
oriମେବାର
panਮੇਵਾੜ
tamமேவாட்
telమేవాడ్
urdمیواڑ , مارواڑ