Dictionaries | References

आडा चौतालः

   
Script: Devanagari

आडा चौतालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सप्तमात्रायुक्तः मृदङ्गस्य एकः तालः।   Ex. आडा चौताले चत्वारः आघाताः तथात्रयः कालाः सन्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP