राष्ट्रीय क्रीडा प्रतियोगितासु उत्तमयशः सम्पादकाय क्रीडकाय भारतसर्वकारेण प्रदीयमानः पुरस्कारः यद् 1961 तमे वर्षात् आरब्धः।
Ex. अर्जुनपुरस्कारस्य जेत्रे पञ्चलक्षरूप्यकाणि कांस्यस्य लघुप्रतिमा तथा च प्रमाणपत्रं दीयते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅর্জুন পুরষ্কার
gujઅર્જુન પુરસ્કાર
hinअर्जुन पुरस्कार
kanಅರ್ಜುನ ಪುರಸ್ಕಾರ
kokअर्जुन पुरस्कार
marअर्जुन पुरस्कार
oriଅର୍ଜୁନ ପୁରସ୍କାର
panਅਰਜੁਨ ਪੁਰਸਕਾਰ
urdارجُن انعام