Dictionaries | References
h

honour

   
Script: Latin

honour     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
hinअर्जुन पुरस्कार
sanअर्जुनपुरस्कारः

honour     

प्रतिष्ठा राखणे
मान देणे, मान करणे, सन्मान करणे
गौरव करणे
(as cheques etc.) स्वीकारणे
 स्त्री. प्रतिष्ठा
 पु. आदर
 पु. मान
 पु. सन्मान
 पु. गौरव
 न. मानचिन्ह
 न. सन्मानचिन्ह

honour     

लोकप्रशासन  | English  Marathi
(to fulfil; to carry out; specif. to accept and comply with the terms of - as, cheques, bills, etc.) आदृत करणे, -चे प्रदान करणे
n.
 स्त्री. आदृति
 न. आदृत करणे
 न. प्रदान करणे
प्रतिष्ठा (स्त्री.) (as in acceptor for honour प्रतिष्ठार्थ स्वीकर्ता)

honour     

अर्थशास्त्र | English  Marathi
आदृत करणे
-चे प्रदान करणे
आदर करणे
(to fulfill, to carry out; specif. to accept and comply with the terms of - as cheques, bills etc.)
 स्त्री. आदृती
 पु. आदर
 न. आदृत करणे
 न. प्रदान करणे
 स्त्री. प्रतिष्ठा (as in acceptor of honour प्रतिष्ठार्थी स्वीकर्ता

honour     

न्यायव्यवहार  | English  Marathi
संमानणे
 पु. मान
 पु. सन्मान

honour     

A Dictionary: English and Sanskrit | English  Sanskrit
HONOUR , s.
(Fame, reputation) कीर्त्तिःf., यशस्n., ख्यातिःf., सुख्यातिःf., विख्यातिःf., प्रतिष्ठा, विश्रुतिःf., समाख्या, प्रतिपत्तिःf.
(Reverence) सम्मानं, मानं, पूजा, अर्चनं -ना, अर्चा, अभ्यर्चा -र्चनं,नमस्कारः, सेवा, अर्हा, अर्हणं -णा, आदरः, सम्भावना, सत्कारः, आराधनं,पुरस्कारः, सम्भ्रमः, श्लाघा. —
(Dignity, honourable rank) उत्कर्षः,उत्कृष्टता, उत्कृष्टपदं, कुलीनपदं, प्रतिपत्तिःf., प्रधानपदं, प्रधानता, प्राधान्यं,श्रेष्ठत्वं, उन्नतिःf., मर्य्यादा, अभिजातता, पूज्यता, मान्यता -त्वं, अभ्यर्हणी-येता. —
(Family honour) मर्य्यादा, कुलमर्य्यादा.
ROOTS:
कीर्त्तियशस्ख्यातिसुख्यातिविख्यातिप्रतिष्ठाविश्रुतिसमाख्याप्रतिपत्तिसम्मानंमानंपूजाअर्चनंनाअर्चाअभ्यर्चार्चनंनमस्कारसेवाअर्हाअर्हणंणाआदरसम्भावनासत्कारआराधनंपुरस्कारसम्भ्रमश्लाघाउत्कर्षउत्कृष्टताउत्कृष्टपदंकुलीनपदंप्रधानपदंप्रधानताप्राधान्यंश्रेष्ठत्वंउन्नतिमर्य्यादाअभिजाततापूज्यतामान्यतात्वंअभ्यर्हणीयेताकुलमर्य्यादा

To HONOUR , v. a.पूज् (c. 10. पूजयति -यितुं), सम्पूज्, अभिपूज्, मन् (c. 10. मानयति -यितुं), सम्मन्, प्रतिमन्, अर्च् (c. 1. अर्चति -र्चितुं, c. 10. अर्चयति -यितुं), अभ्यर्च्, समभ्यर्च्, समर्च्, सेव् (c. 1. सेवते -वितुं, c. 10. सेवयति -यितुं), अर्ह् (c. 10. अर्हयति -यितुं), सम्भू (c. 10. -भावयति -यितुं), आदृ(c. 6. -द्रियते -दर्त्तुं), नमस्कृ, सत्कृ, पुरस्कृ, आराध् (c. 10. -राध- यति -यितुं), श्रु in des. (शुश्रूषते -षितुं), अञ्च् (c. 1. अञ्चति -ञ्चितुं) मह् (c. 1. महति -हितुं), अनुग्रह् (c. 9. -गृह्लाति -ग्रहीतुं), पूजां कृ,सम्मानं कृ. —
(Accept a bill) लेख्यपत्रं ग्रह् or स्वीकृ or आदृ.
ROOTS:
पूज्पूजयतियितुंसम्पूज्अभिपूज्मन्मानयतिसम्मन्प्रतिमन्अर्च्अर्चतिर्चितुंअर्चयतिअभ्यर्च्समभ्यर्च्समर्च्सेव्सेवतेवितुंसेवयतिअर्ह्अर्हयतिसम्भूभावयतिआदृद्रियतेदर्त्तुंनमस्कृसत्कृपुरस्कृआराध्राधयतिश्रु(शुश्रूषतेषितुं)अञ्च्अञ्चतिञ्चितुंमह्महतिहितुंअनुग्रह्गृह्लातिग्रहीतुंपूजांकृसम्मानंलेख्यपत्रंग्रह्स्वीकृ

Related Words

debt of honour   act of honour   honour   generally for honour   guard of honour   acceptance for honour   accept for honour   acceptor for honour   honour (a bill)   honour a cheque   honour of cheque   honour policy   honour the application   i have the honour to inform   i have the honour to inform you   i have the honour to say   i have the honour to state that   declare upon one's honour   payable for honour   payer for honour   payment for honour   your honour   roll of honour   title of honour   पूज्यपूजाव्यतिक्रम   संपूज्   गौरवासन   ख्यातिबोध   मानमात्र   मानस्वरूप   मानोन्मुक्त   धुर्यासन   विशेषणपद   गोपालार्चनचन्द्रिका   सारस्वतोत्सव   सुखशोभार्थम्   सम्मानिन्   गणेशस्तुति   अभवदीय   अभ्यर्हणा   इन्द्रमहोत्सव   अर्चार्ह   अर्चार्हक   ब्रह्ममह   मानपुरःसरम्   मानभङ्ग   पितृश्रवण   पूजापट्टक   पूजावत्   शीलत्याग   समभिपूज्   सारस्वतव्रत   सोमसूक्त   सम्प्रपूज्   गणपत्याराधन   चुस्त्   एकाक्षरगणपतिस्तोत्र   कुलपालिन्   भावविलास   महेन्द्रमहोत्सव   मानकृत्   मानतस्   मानयितव्य   मानोन्नति   मार्गशोभा   यशस्काम्य   मदनमह   प्रेतसम्कॢप्त   पङ्क्तिपावनपावन   पुरतःकृ   पदाविहार   पूजाकर्मन्   पूज्यत्व   राजार्हण   विशेषप्रतिपत्ति   विष्णुगाथा   वृद्धान्त   वृषगायत्री   सत्कारणें   समर्ह्   अपचाय्   प्रपूज्   गौरीगायत्रिका   गौरीगायत्री   सिंहस्वामिन्   सिषेवयिषु   सोदकुम्भ   सम्प्रतिपूज्   सम्मानकर   अभिसम्पूज्   इन्द्रमह   इन्द्रोत्सव   कुक्कुटीमर्कटीव्रत   कुलमर्य्यादा   दुवस्यति   भवद्विध   मदनमहोत्सव   प्रतिविध्   प्रसादपट्ट   प्रार्च्र्च्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP