प्रतिरोधं विरुध्य भूमिलग्नः सतः एव कस्य अपि वस्तुनः कर्षणानुकूलः व्यापारः।
Ex. सः अनुजं विद्यालयं प्रति अपाकर्षत्।
ONTOLOGY:
() ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
asmচোঁচৰাই নিয়া
bdबुद्रु
benহিঁচড়ানো
gujઘસડવું
kanಎಳೆ
kasکَھکھرِِ پَکناوُن
kokओडप
malവലിച്ചിഴയ്ക്കുക
marफरफटवणे
mniꯆꯤꯡꯗꯨꯅ꯭ꯄꯨꯕ
nepघिसार्नु
oriଘୋଷାରିବା
panਘੜੀਸਣਾ
tamபலமாகஇழு
telఈడ్చుకెళ్ళు
urdگھسیٹنا