Dictionaries | References

अट्टः

   
Script: Devanagari

अट्टः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उन्नता रचना यस्याः उपयोगः अवलोकनार्थं तथा च सङ्केतनार्थे क्रियते।   Ex. बर्लिननगरे वर्तमानः दूरदर्शनस्य अट्टः ख्यातः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  उपरिस्थः प्रकोष्ठः।   Ex. बालकाः अट्टे खेलन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdबिलदिंनि उखुम
malമുകളിലത്തെ മുറി
urdچھت , اٹاری , بام
   see : अट्टालकः, प्रासादः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP