Dictionaries | References अ अङ्गिन् { aṅgin } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अङ्गिन् A Sanskrit English Dictionary | Sanskrit English | | अङ्गिन् mfn. mfn. having limbs, corporeal, having subordinate parts, principal having expedients. Rate this meaning Thank you! 👍 अङ्गिन् The Practical Sanskrit-English Dictionary | Sanskrit English | | अङ्गिन् [aṅgin] a. a. [अङ्ग्-अस्त्यर्थे इनि] corporeal, having limb, embodied, incarnate; धर्मार्थकाममोक्षाणामवतार इवाङ्गवान् [V.1.] -भाक् R.1.84. अङ्गिनां तमसेवोभौ गुणौ 38. one who has a body; येनाङ्गविकारः [P.II.3.23] येनाङ्गेन विकृतेनाङ्गिनो विकारस्तस्मात् तृतीया Sk. व्यायामे वृद्धिरङ्गिनाम् [Śi.2.94.] having subordinate parts; chief, principal; ये रसस्या- ङ्गिनो धर्माः, एक एव भवेदङ्गी शृङ्गारो वीर एव वा, अङ्गी अत्र करुणः, रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा [S. D.] Rate this meaning Thank you! 👍 अङ्गिन् Shabda-Sagara | Sanskrit English | | अङ्गिन् mfn. (-ङ्गी-ङ्गिनी-ङ्गि) 1. corporal. bodily. 2. limbed, having limbs or members. 3. chief, principal. E. अङ्ग and इनि aff. ROOTS:अङ्ग इनि Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP