वर्षस्य द्वादशतमांशावधिकः कालः यस्य किमपि निश्चितं नाम अस्ति।
Ex. अस्मिन् मासस्य प्रथमे दिने कर्मचारी दिवसः अस्ति।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
त्रिंशदहोरात्रात्मकः कालः।
Ex. कार्यपूर्त्यर्थम् मासस्य अवधिः आवश्यकः।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)