संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - अयनानयनविधिः

मानसागरी - अध्याय १ - अयनानयनविधिः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अयनानयनविधिः ।

मकरादिगते षट्के सूर्यस्यैवोत्तरायणम् ।

कर्कादिषट्कगे सूर्ये दक्षिणायनमुच्यते ॥१॥

अन्यद्रत्नमालायाम् -

शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्व तदामरम् ।

भवति दक्षिणमन्यदृतुत्रयं निगादिता रजनी मरुतां च सा १

अयनफलम् ।

उत्तरायणे नरो जातः सर्वशास्त्रविशारदः ।

धर्मार्थकामशीलश्च गुणवांश्च सुरुपवान् ॥१॥

याम्यायने नरो जातः कूटसाक्षी सदाऽनृतः ।

अधर्मी चाथ रोगी च बहुव्याधिः सदा भवेत् ॥२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP