संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - राश्यायुः

मानसागरी - अध्याय १ - राश्यायुः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अश्विनीभरणीकृत्तिकापादे मेषराशिः-भौमक्षेत्रे जन्मतो नवपादफलम् । प्रथमे राजवन्त १- धनवन्त २- विद्यावन्त ३- देवगुरुभक्त ४- पंचमे चोर ५- कालभाषाहीन ६- सप्तमे योगीन्द्र ७- निर्धन ८- शुभ- लक्षण ९ । मास १ कष्ट अल्पमृत्युः वर्ष १ वर्ष १३ जलघात - वर्ष १८ घातवर्ष ६४ अंगरोगवर्ष ५० चोरलोहपीडा उपघात यदा शुभ - ग्रहो निरीक्षितो भवति तदा जीवति वर्ष ७५ मास २ घटी १५ पल १५ । मृत्युः कार्तिकमासे तिथि चौथ वार मंगल भरणीनक्षत्रे देहं त्यजति । इति मेषराशिफलम् ॥१॥

कृत्तिकायास्त्रयः पादा रोहिणीमृगशिरोऽर्द्ध वृषराशिः - शुक्रक्षेत्रे जन्मतो नवपादफलम् । प्रथमे यशवन्त १ सुतवन्त २ रणवन्त ३ शुभलक्षण ४ विद्यावन्त ५ सौभाग्यवन्त ६ कुलमण्डन ७ धनधान्यसमर्थ ८ परद्वारचोर ९ । वर्ष ३ । ६ । ८ । ३३। ४६ । ५२ । ६३ अग्निलोहसाण्डसर्प्पकष्टदेवदोषघाता एते अल्पमृत्यवः । यदा व्यतिक्रमन्ति तदा वर्ष ८५ मास ६ दिन ७ माघमासे शुक्लपक्षे तिथौ ९ शुक्रदिने रोहिणीनक्षत्रे अर्धरात्रे देहं त्यजति । इति वृषराशिफलम् ॥२॥

मृगशिरोऽर्द्ध आर्द्रापुनर्वसुपादत्रयं मिथुनराशिः- बुधक्षेत्रे जन्मतो नवपादफलम् । प्रथमे भाग्यवन्त १ निर्धन २ कुत्सितभाषी ३ धनेश्वर ४ भाग्यवन्त ५ धनधान्यभोगी ६ चोर ७ महात्मसिद्ध ८ देव गुरुमाननीक ९ । कष्ट मास ६ वर्ष ६ अङ्गरोगवर्ष १० चक्षुःपीडा ११ वर्ष १८ घातवर्ष २४।५३।६३ अल्पमृत्युः । यदा शुभग्रहनिरीक्षितो भवति तदा जीवति वर्ष ८५ पौषमासे कृष्णपक्षे अष्टमीदिने बुधवारे आर्द्रानक्षत्रे प्रथमप्रहरे देहं त्यजति ॥ इति मिथुनराशिफलम् ॥३॥

पुनर्वसुपादमेकं पुष्यआश्लेषान्तं कर्कराशिः- चन्द्रक्षेत्रज ० प्रथमे धनवन्त १ महीपति २ स्वाङ्गमुनीश्वर ३ विद्यावन्त ४ धर्मवन्त ५ चोर ६ निर्धन ७ देशपति ८ कुलमण्डन ९ । अल्पमृत्युदिन ११ कष्ट मास ९ वर्ष १ रोगवर्ष ७ जलघातवर्ष ९ अङ्गरोगवर्ष १२ जलधातवर्ष १६ अङ्गरोगवर्ष २० लोहघातवर्ष २७।३५ अल्पमृत्युदोष वर्ष ४५ देवदोषवर्ष ५५।६१ अल्पमृत्युराजकष्ट असाध्यरोगः अग्निसर्पजलघातसांडवाघघातशुभग्रहनिरीक्षितस्तदा वर्ष ७० मास ५ दिन ३ फाल्गुनमासे शुक्लपक्षे ४ प्रहरे गोधूलिकवेलायां देहं त्यजति ॥ इति कर्कराशिफलम् ॥४॥

मघा च पूर्वाफाल्गुनी उत्तराफाल्गुनीपादे सिंहराशिः- सूर्यक्षेत्रे ज ० प्रथमे राजमान्य १ धनेश्वर २ तीर्थवासी ३ पुत्रवन्त ४ स्वपक्षहीन ५ मातापितातारक ६ राजमान्य ७ धनधान्यसमर्थ ८ निर्धन ९ । चोरि मास ८ तथा वर्ष १ कष्टवर्ष १० । १५ अङ्गरोगवर्ष २५ वर्ष ४५ देवदोष सन्निपातवर्ष ५१ वर्ष ६१ घात अल्पमृत्युर्यदा व्यतिक्रामति तदा जीवति वर्ष ६५ श्रावणमासे शुक्लपक्षे १० दिने पूर्वाफाल्गुनी रविवारे प्रथमप्रहरे देहं त्यजति ॥ इति सिंहराशिफलम् ॥५॥

उत्तरायास्त्रयः पादा हस्तचित्रार्द्ध कन्याराशिः- बुधक्षेत्रे जन्म ० प्रथमे निर्द्धन १ पुत्रहीन २ शत्रुमरण ३ धनयान ४ भोगी ५ पुत्रवन्त ६ राजमान्य ७ सर्वसमर्थ ८ पराक्रमी ९ । मातापितागुरुभक्त १० मास ३ वर्ष ३ अङ्गरोगवर्ष १ वर्ष १३ चक्षुःपीडा जलघातवर्ष २६ अङ्गरोगदेवपीडावर्ष ३३ लोहघातवर्ष ४३ अङ्गरोगः एतानि वर्षाणि अल्पमृत्युः । यदा शुभग्रहनिरीक्षितो भवति तदा जीवति वर्ष ८४ भाद्रपदमासे शुक्लपक्षे ९ दिने बुधवारे हस्तनक्षत्रे गोधूलिकवे लायां देहं त्यजति ॥ इति कन्याराशिफलम् ॥६॥

चित्रार्द्ध स्वाती विशाखापादत्रयं तुलाराशिः- शुक्रक्षेत्रे जन्मतो नवपादफलम् । प्रथमे धनभोगी १ धनेश्वर २ निर्धन ३ भाषाहीन ४ जातकर्मा ५ परदारा - चोर ६ मातापितातारक ७ राजमान्य ८ भाग्यवन्त ९ । मास ४ कष्टमास १६ अङ्गरोगवर्ष ४ कष्टवर्ष १६ जलघातवर्ष २१ । ३३ अङ्गरोग ४१ अङ्गवृद्धि वर्ष ५१ देवदोषवर्ष ६१ अल्पमृत्युः । यदा शुबग्रहनिरीक्षितो भवति तदा जीवति वर्ष ८५ वैशाखमासे शुक्लपक्षे तिथि १३ शुक्रवारे शतभिषानक्षत्रे मध्याह्नवेलायां देहं त्यजति ॥ इति तुलाराशिफलम् ॥७॥

विशाखापादमेकं अनुराधाज्येष्ठान्तं वृश्चिकराशिः- भौमक्षेत्रे ज ० प्रथमे धनेश्वर १ यशवन्त २ आगमवन्त ३ महांतिकः भाषाहीन ४ कुलमण्डन ५ धनमान्यसमर्थ ६ विद्यावन्त ७ राजमान्य ८ यशवन्त ९ । मस २ कष्टवर्ष ३ कष्टवर्ष ७ अङ्गरोगवर्ष ८ जलघातवर्ष १३ वृक्षघातवर्ष ३२।३५ अङ्गरोगलोहघातवर्ष ४५ अङ्गरोगवर्ष ६३ अल्पमृत्युः । यदा शुभग्रहनिरीक्षितस्तदा जीवति वर्ष ७५ मास २ दिन ७ ज्येष्ठमासे कृष्णपक्षे तिथौ ११ मंगलवारे अनुराधानक्षत्रे प्रथमप्रहरे देहं त्यजति ॥ इति वृश्चिकराशिफलम् ॥८॥

मूलं च पूर्वाषाढा उत्तराषाढापादे धनूराशिः- गुरुक्षेत्रे ज ० । प्रथमे ज्ञानवन्त १ निर्धन २ नीचकर्मकारक ३ राजमान्य ४ क्रोधी ५ पुत्रवन्त ६ कामलम्पट ७ धनेश्वर ८ रुधिरविकारी ९ । मास ५ वर्ष ३ कष्टवर्ष ९ अंगरोगवर्ष ११ चक्षुःपीडावर्ष १६ जलघातवर्ष २४ वर्ष ३६ अंगरोग वर्ष ४७।५७।६७। तठई सर्पजलघात अल्पमृत्युः । यदा शुभग्रहनिरीक्षितस्तदा जीवति वर्ष ८५ आषाढमासे शुक्लपक्षे तिथि १ गुरुवारे हस्तनक्षत्रे गोधूलिवेलायां देहं त्यजति ॥ इति धनूराशिफलम् ॥९॥

उत्तरायास्त्रयः पादाः श्रवणधनिष्ठार्द्ध मकरराशिः- शनिक्षेत्रे ज ० प्रथमे अंगहीन १ गुरुभक्त २ परदाररत ३ शुभलक्षण ४ देवांशि ५ पुत्रवन्त ६ उत्तम ७ महापति ८ दोऊपक्षतारक ९ । धनेश्वर ९ मास ३ कष्टमास १ देवदोषपीडावर्ष ३ अंगरोगवर्ष ५७ देवदोषवर्ष १० अंगरोगअग्निपीडावर्ष ३२ लोहघातवर्ष ३३ कष्टवर्ष ४३ तथा ५१ अल्पमृत्युः । यदा शुभग्रहनिरीक्षितो भवति तदा जीवति वर्ष ६१ कार्तिके मासे देवदोषः । अनंतरं अल्पमृत्युर्यस्य व्यतिक्रामति तदा जी ति वर्ष ८१ शुक्लपक्षे तिथि ५ शुक्रवारे श्रवणनक्षत्रे देहं त्यजति इति मकरराशिफलम् ॥१०॥

धनिष्ठार्द्ध शततारकापूर्वाभाद्रपदात्रयः कुम्भराशिः- शनिक्षेत्रे ज ० प्रथमे मध्यम १ श्रीमन्त २ कष्टभाषाहीन ३ पुत्रवन्त ४ राजमान्य ५ बापकी बहीन ६ योगीन्द्र ७ अङ्गहीन ८ शुभलक्षण ९ । दिन ३ कष्ट तथा दिन ७ अल्पमृत्यु १८ वर्ष ३२ शुभग्रहनिरीक्षितो भवति तदा जीवति वर्ष ६१ माघमासे शुक्लपक्षे तिथि २ गुरुवारे उत्तराभाद्रपदानक्षत्रे मृत्युर्भवति ॥ इति कुंभराशिफलम् ॥११॥

पूर्वाभाद्रपदापादमेकंउत्तराभाद्रपदरेवत्यन्तं मीनराशिः- जीव क्षेत्रज ० प्रथमे धनवन्त १ कलहीन २ लंपट ३ धनवन्त ४ चोर ५ कपटी ६ निर्धन ७ भाग्यवन्त ८ नवमे आपक्लेश ९ । वर्ष १८-३३ शुभग्रह निरीक्षितस्तदा जीवति वर्ष ६१ माघमासशुक्लपक्षतिथि १२ उत्तरा भाद्रपदानक्षत्रे गुरुवारे प्रातःकाले देहं त्यजति ॥ इति मीनफलम् ।

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP