संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथपक्षहोमः

धर्मसिंधु - अथपक्षहोमः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपक्षहोमः प्रतिपदि अद्यसायमारभ्यचतुर्दशीसायमवधिकानपक्षहोमानतन्त्रेणकरिष्ये

सायंतण्डुलानपात्रद्वयेवृद्धिक्षयानुसारेणचतुर्दशादिवारंगृहीत्वाहोमकालेऽग्नयेस्वाहेतिसर्वानपूर्वपात्रः

स्थानेकदैवहुत्वाद्वितीयपात्रस्थानप्रजापतयेतथैवजुहुयात

एवंद्वितीयायांप्रातरद्यावधिपर्वप्रातरवधिकानपक्षहोमानतंत्रेणकरिष्यइत्यादिसायंवत

विशेषस्तुप्रथमपात्रस्थान्सूर्यायस्वाहेतिजुहुयात द्वितीयपात्रस्थान्प्रजापतयेस्वाहेतिहुत्वोभयत्रसमिदेकोपस्थानादिसकृत पक्षमध्ये

आपत्प्राप्तौतत्सायंकालाच्चतुर्दशीसायंपर्यंतानशेषहोमान्सायंपक्षहोमवध्दुत्वापर्वप्रातहोमान्तान्प्रातर्जुहुयात

सर्वथापर्वसायंहोमःप्रतिपत्प्रातर्होमश्चपृथगेव इतिपक्षहोमशेषहोमौ पक्षमध्येआपन्निवृत्तावपकृष्टाहोमाःपुनःकार्याः

संततपक्षहोमत्रयेऽग्निनाशात्तृतीयेपक्षेप्रतिदिनंहोमः सर्वथापन्निवृत्यभावेयावज्जीवंपक्षहोमाः ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP