संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथबलिहरनाख्योभूतयज्ञः

धर्मसिंधु - अथबलिहरनाख्योभूतयज्ञः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथबलिहरनाख्योभूतयज्ञः द्वितीयभागादृ़हीत्वाशुद्धभूमौ

सूर्यायस्वाहासूर्यायेदंनममेत्येवदंशाहुतीःप्राक्संस्थानिरन्तराहुत्वामध्येन्तरालंत्यक्‍त्वा

अद्भयःस्वाहा ओषधिवनस्पतिभ्यः० गृहाय० गृहदेवताभ्यः० वास्तुदेव० इतिप्राक्‌संस्थाहुत्वा

अद्भयाआहुतेःपश्चात् इन्द्राय० तदुत्तरेइन्द्रपुरुषेभ्यः० अन्तरालस्यदक्षिणे यमाय० तदुत्तरे यमपुरुषेभ्यः०

ब्रह्मणआहुतेःप्राक्‌वरुणाय० तदुत्तरे वरुणपुरुषेभ्यः० अन्तरालस्योत्तरे सोमाय० तदुत्तरे सोमपुरुषेभ्यः०

अन्तराले ब्रह्मणे० ब्रह्मपुरुषेभ्यः० विश्वेभ्योदेवेभ्यः० सर्वेभ्योभूतेभ्यः० दिवाचारिभ्यः० सोमपुरुषोत्तरे रक्षोभ्यः

एवमेवसूर्यस्थानेप्रथममग्नयेहुत्वाप्रजापतयइत्यादिपूर्ववत्‌सायंवैश्वदेव संबन्धिद्वितीय

बलिहरणंकुर्यात् तत्रदिवाचारिभ्यइत्यस्यस्थानेनक्तंचारिभ्यःस्वाहेतिजुहुयादितिविशेषः इतिभूतयज्ञः ॥

प्राचीनावीती तृतीयभागादादायस्वधापितृभ्यः इति यमबलेर्दक्षिणतो दत्त्वापितृभ्य

इदं न ममेतित्यक्‍त्वा द्वितीयबलेर्दक्षिणतः द्वीतीयपितृयज्ञमेवं कुर्यान् इति पितृयज्ञः ॥

अपरे चक्राकारंबलिमाहुः बलावनुद्धृतेनाद्यान्नोद्धरेच्चस्वयंबलिम् ।

ततोगृहाङ्‌गणेभूमावपआसिच्य ऐन्द्रवारुणवायव्यांयाम्यांनैऋतिकाश्चये ।

तेकाकाः प्रतिगृण्हन्तुभूम्यांपिण्डंमयोज्झितम् १ इतिपितृयज्ञशेषेणदत्वा वैवस्वतकुलेजातौद्वौश्यामशबलौशुभौ ।

ताभ्यांपिण्डोमयादत्तोरक्षेतांपथिमांसदा १ येभूताःप्रचरन्ति० इतिद्वयंभूतयज्ञशेषेणदद्यात्

येभूताइतिमन्त्रेतन्त्रेणवैश्वदेवप्रयोगेदिवानक्तंबलिमितिपाठः अह्निरात्रौचपृथक्‌योगे

दिवाबलिमिच्छन्तोनक्तंबलिमिच्छन्तइतिविभागेनपाठः प्रक्षालितपाणिपादआचम्य

गृहंप्रविश्यशान्तापृथिवीत्यादिजपित्वाविष्णुंस्मृत्वाकर्मार्पयेत् ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP