संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
होमप्रकरणम्

धर्मसिंधु - होमप्रकरणम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अग्निसमारोपेकातीयैर्वैश्वदेवःपाकश्चलौकिकेऽग्नौकार्यइत्याहुः यस्यवेदश्चवेदीचविच्छिद्येतित्रिपूरूषम् ।

सवैदुर्ब्राह्मणोज्ञेयःसर्वकर्मसुगर्हितः १ अग्निहोत्रंप्रकुर्वीतज्ञानवाञ्छ्रद्धयान्वितः ।

अग्निहोत्रात्परोधर्मोनभूतोनभविष्यति २ श्रौतेकर्मणिनोशक्तोज्ञानद्रव्याद्यभावतः ।

स्मार्तकुर्याद्यथाशक्तोऽत्राप्याचारंलभेत्सदा ३ कृतदारोनतिष्ठेतक्षणमप्यग्निनाद्विना ।

तिष्ठेतचेद्द्विजोव्रात्यस्तथाचपतितोभवेत् ४ नगृह्णीयाद्विवाहाग्निगृहस्थ इतिमन्यते ।

अन्नंतस्यनभोक्तव्यंवृथापाकोहिसस्मृतः ५ योदद्यात्काञ्चनंमेरुंपृथिवींचससागराम् ।

तत्सायंप्रातर्होमस्यतुल्यंभवतिवानवा ६ इतिहोमप्रकरणम् ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP