संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
मृतायैपत्न्यैदाहायार्धग्नि

धर्मसिंधु - मृतायैपत्न्यैदाहायार्धग्नि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


मृतायैपत्न्यैदाहायार्धग्निदत्त्वावशिष्ठाग्रौसायंप्रातर्होमस्थालीपाकाग्रयणानिकुर्यात

कौस्तुभेतुअर्धाग्निदानादिमुक्त्वाविधुरस्यापूर्वाधानप्रकारस्तस्यविच्छेदेपुनराधानप्रकारश्चोक्तः

तत्राधानप्रकारोवशिष्टाग्नेःप्राकहोमान्नाशपरः

यद्वाश्रौताग्निषुभार्यायैअर्धाग्निदानंकृत्वाउत्सर्गेष्ट्यापूर्वाग्रीन्परित्यज्यपुनराधानंकृत्वाग्निहोत्रंकार्यमित्युक्तं

तद्वदत्रापिउत्सर्गेष्ट्यापूर्वाग्नित्यागोत्तरमपूर्वाधानंकौस्तुभेउक्तमितियोज्यमितिभाति ॥

अरणिस्रुवादिपात्रानांलक्षणवृक्षादिविचारोऽन्यत्रज्ञेयः एतेषांविधीनांसंकल्पादिविस्तरयुक्ताःप्रयोगागृह्याग्निसागरे

प्रायश्चित्तादिविधयःप्रायःसर्वसूत्रेषुसमानाएव क्वचित्क्वचित्स्वस्वसुत्रोक्ताविशेषाऊह्याः

विवाहहोमोगृहप्रवेशनीयहोमेनसमानतंत्रो*नुष्ठीयमानोबव्ह्रचानांपुनराधानम् अन्येषांविवाहहोमाद्भिन्नमेवेतिविशेषः ॥

N/A

References : N/A
Last Updated : May 29, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP