संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथहिरण्यकेशीयानांसंकल्पाः

धर्मसिंधु - अथहिरण्यकेशीयानांसंकल्पाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथहिरण्यकेशीयानांसंकल्पादित्रिर्गायत्रीजपांतं प्राग्वत् ततइषेत्वोर्जेत्वेतिअध्यायमनुवाकंवायथाशक्तिपठित्वा

ऋचंसामषडङ्‌गेतिहासपुराणादीनिपठित्वानमोब्रह्मणइत्येतयात्रिः परिदधाति ।

अथतर्पणम् तच्चतैत्तिरीयाणांब्रह्मयज्ञाङ्‌गंनभवति तेनब्रह्मयज्ञोत्तरंव्यवहितकालेपिब्रह्मयज्ञात्प्रागपिभवति

एवंकाण्वमाध्यन्दिनानामपि अतोदेवर्ष्याचार्यपितृतृप्तिद्वाराश्रीपरमेश्वर० देवर्ष्याचार्यपितृतर्पणंकरिष्येइतिपृथगेवसंकल्पः

पूर्ववदेकैकाञ्जलिनादेवतर्पणम् ब्रह्माणंतर्पयामि प्रजापतिंतर्प० बृहस्पतिं० अग्निं० वायुं० सूर्यं० चन्द्रमसं० नक्षत्राणि०

इन्द्र राजानं० यम राजानं० वरुण राजानं० सोमराजानं० वैश्रवण राजानं० वसून्‌० रुद्रान् ० आदित्यान्‌० विश्वान्देवान्‌०

साध्यान्‌० ऋभून्‌० भृगून्‌० मरुतः० अथर्वणः० अङि‌गरसस्तर्पयामीति निवीती उदङ्‌मुखः विश्वामित्रं० जमदग्निं०

भरद्वाजं० गौतमं० अत्रिं० वसिष्ठं कश्यपं० अरुन्धतीं० अगस्त्यं० कृष्णद्वैपायनं० जातूकर्ण्यं० तरुक्षं० तृणबिन्दुं०

वर्मिणं वरुथिनं० वाजिनं० वाजिश्रवसंतर्पयामि सत्यश्रवसंत० सुश्रवसंत० सुतश्रवसं० सोमशुष्मायणं० सत्ववन्तं०

बृहदुक्थं० वामदेवं० वाजिरत्‍नं० हर्यज्वायनं० उदमयं० गौतमं० ऋणंजयं० ऋतंजयं० कृतंजयं० धनंजयं० बभ्रुं०

त्र्यरुणं० त्रिवर्षं० त्रिधातुं० शिबिं० पराशरं० विष्णुंत० रुद्रं० स्कंदं० काशीश्वरं० ज्वरंतं० धर्मं० अर्थं० कामं० क्रोधं०

वसिष्ठं० इन्द्रं० त्वष्टारंत० कर्तारं० धर्तारं० धातारं० मृत्युं० सवितारंत० सवित्रींतर्प० ऋग्वेदंत० यजुर्वेदं० सामवेदं०

अथर्ववेदं० इतिहासपुराणंत० ६१ इतिद्वौद्वावञ्जली० प्राचीनावीतीदक्षिणामुखः वैशंपायनं० पिलिंगुं० तित्तिरंत० उखंत०

आत्रेयंपदकारं० कौण्डिण्यंवृत्तिकारं० सूत्रकारान्‌० सत्याषाढंत० प्रवचनकर्तृन्‌० आचार्यान् ऋषीन्‌० वानप्रस्थान्‌०

ऊर्ध्वरेतसः० एकपत्‍नीस्तर्पयामीतित्रींस्त्रीनञ्जलीनितिविशेषः शेषंपितृतर्पणादिसर्वंप्रागुक्तमेव ।

N/A

References : N/A
Last Updated : June 23, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP