संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
चतुरस्त्रमण्डलेप्रक्षालितं

धर्मसिंधु - चतुरस्त्रमण्डलेप्रक्षालितं

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


चतुरस्त्रमण्डलेप्रक्षालितपांत्रंनिधायपञ्चयज्ञावशिष्टंघृतादियुतंपरिविष्टमन्नमस्माकंनित्यमस्त्वेतदितिवदन्नतवाग्रन्थिरहितपवित्रयुतदक्षिणपाणिः

पादाभ्यांपादेनवाभुवंस्पृशन्‌व्याहृतिभिर्गायत्र्याचाभिमन्त्र्य सत्यंत्वर्तेनपरिषिञ्चामिइतिदिवा

ऋतंत्वासत्येनपरिषिञ्चामीतिरात्रौपरिषेचनंकृत्वा अन्तश्चरतिभूतेषुगुहायांविश्वतोमुखः ।

त्वंयज्ञस्त्वंवषट्‍कारस्त्वंविष्णुः पुरुषःपरः१ पात्राद्दक्षिणेभूमौ भूपतयेनमः भुवनपतयेनमः भूतानांपतये०

इतित्रीन्बलीन्दद्यात्‌ यद्वा चित्राय० चित्रगुप्ताय० यमाय० यमधर्माय० सर्वेभ्योभूतेभ्य०

इतिवा व्यस्तसमस्तव्याहृतिभिर्वाचत्वारः धर्मराजायचित्रगुप्तायेतिद्वौवा भूपत्यादित्रययुतावेतावितिमञ्चवादेयाः

हस्तपादमुखार्द्रः आपोशनार्थंजलमादाय अन्नंब्रह्मरसोविष्णु०

अहंवैश्वानरोभूत्वेत्यर्थंध्यात्वावामकरेणपात्रंधृत्वाअमृतोपस्तरणमसीत्यपः प्राश्यमौनी

ॐप्राणायस्वाहा ॐअपानायस्वाहा ॐव्यानाय० ॐउदानाय० ॐसमानाय० इतिसघृताःसक्षीरावापञ्चाहुतीः

सर्वाङ्‌गुलिभिः सर्वंग्रासंग्रसन्‌ मुखेजुहुयात्‌ ब्रह्मणेस्वाहेतिषष्ठीक्वचित्‌

प्राणाहुतिपर्यन्तंपात्रालम्भोमौनंचनियतमग्रेऐच्छिकंद्वयम्‌ भोजनंप्राङ्‌मुखंप्रत्यङ्‌मुखंवाशस्तं

दक्षिणामुखंयशः फलंकाम्यम्‌ उदङ्‌मुखमधमम्‌ विदिङमुखंनिषिद्धम्‌

कृत्स्नंग्रासंग्रसन्द्वात्रिंशदादिनियतग्रासमनियतग्रासंवाभुक्‍त्वाअमृतापिधानमसीतिगण्डूषार्धंपीत्वाऽर्धं

भूमौनिनीयपवित्रंत्यक्‍त्वामुखहस्तोच्छिष्टंसम्यक्‌ प्रक्षालयेत्‌ तर्जन्यामुखंनशोधयेत्‌ किंचिद्गण्डूषोत्तरं

हस्तप्रक्षालनंषोडशगण्डूषान्तेद्विराचामेत्‌ भोजनगृहेचनाचामेत्‌ अनाचान्तोमूत्रपुरीषौनकुर्यात्‌

उत्तरापोशनमकृत्वोत्थानेस्नात्वाशुद्धिः हस्तौसंमृज्यप्रस्त्राव्याङ्‌गुष्ठेननेत्रयोर्निषिञ्च्येष्टदेवतांस्मरेत्‌

नाञ्जलिनापिबेत्‌ पालाशं दग्धमयोबद्धंचपीठंवर्जयेत्‌ नशिशुभिःसहभुञ्जीत भार्ययासहविवाहवर्जंन

भुञ्जीत बालवृद्धेभ्योन्नमदत्वानभुञ्जीत

नप्रौढपादोनासनारुढपादोनप्रसारितपादोनविदिक्‌तुण्डोनदुष्टैकपङ्‌क्तौनशून्याग्रिपाकगृहेनदेवालयेभुञ्जीत

नसंध्ययोर्नमहानिशायांनयज्ञोपवीतहीनोनवामहस्तेननशूद्र शेषंभुञ्जीत आदौमधुरंमध्येलवणाम्लमन्तेतिक्तादि

पूर्वंद्रवंमध्येकठिनमन्तेद्रवम्‌ अष्टौग्रासायातेः षोडशद्वात्रिंशद्वागृहिणो वनस्थस्यषोडश

यथेष्टंब्रह्मचारिणः सर्वंसशेषमश्रीयान्निः शेषंघृत पायसम्‌ । क्षीरंदधिमधुभुञ्जीत दिवारात्रौचेतिद्विवारमेवनान्तराभोजनम्‌ ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP