संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ४|
अथशूद्रसंस्कारविचारः

धर्मसिंधु - अथशूद्रसंस्कारविचारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


गर्भाधानपुंसवनानवलोभनसीमन्तोन्नयनजातकर्मनामकर्मनिष्क्रमणान्नप्राशनचौलोपनयनमहानाम्न्यादिव्रतचतुष्टय

समावर्तनविवाहाइतिषोडशसंस्काराद्विजानाम् जातकर्मनामकर्मनिष्क्रमणान्नप्राशनचूडाविवाहइतिषटद्विजस्त्रीणाम्

तत्रविवाहः समंत्रकोऽन्येमंत्ररहिताः गर्भाधानसीमन्तोस्त्रीपुरुषसाधारणौ चूडान्तानविवाहाश्चेतिदशामंत्रकाः

शूद्राणामितिबहुसंमतम् शूद्रकमलाकरेशूद्राणांपञ्चमहायज्ञाअप्युक्ताः केचिदवैदिकमंत्रणोपनयनमप्याहुः

ब्राह्मेतुविवाहमात्रंसंस्कारंशूद्रोपिलभतांसदा । इत्युक्तम् अत्रसदसच्छूद्रगोचरत्वेनवापरंपराप्राप्तकारेणेव्याव्यवस्था

अस्यद्विजसेवावृत्तिःआपदिवाणिज्यशिल्पादि शूद्रेणलवणादिविक्रेयम मद्यंमांसंचन कपिलाक्षीरपानेनब्राह्मणीगमनेनच ।

वेदाक्षरविचारेणशूद्रश्चाण्डालतांव्रजेत् १ शूद्रोवर्णश्चतुर्थोपिवर्णत्वाद्धर्ममर्हति । वेदमंत्रस्वधास्वाहावषटकारादिभिर्विजा २

स्त्रीशूद्रधर्मेषुव्रतादिषुसर्वत्रविप्रेणमंत्रः पठनीयः सोपिपौराणएव भारतपुराणयोःश्रवणेस्त्रीशूद्रयोरधिकारोनत्वध्ययने

श्रावयेच्चतुरोवर्णान्कृत्वाब्राह्मणमग्रतः । शूद्रस्यपञ्चयज्ञश्राध्दादिकर्माणिकातीयसुत्रानुसारेणेतिमयूखे

आगमोक्ताविष्णुशिवादिमत्रानमोन्ताःप्रणवरहिताः पुराणादिनाश्रवणनिदिध्यासनाइकृत्वाब्रह्मज्ञानमपिस्त्रीशूद्रैःसंपाद्यम्

उपनिषच्छवणेतुनाधिकार इतिशूद्रस्यतदनादरश्रवणादित्यधिकरणे शूद्रस्यसर्वश्राद्धान्यामेनैव

केचित्सर्वप्रजानांकाश्यपत्वात्सर्वशूद्राणांकाश्यपगोत्रंतच्चश्राद्धएवकीर्तनीयंनायत्रेत्याहुः

एवंशान्तिकादावधिकारोविप्रद्वारैव यदिविप्रः शूद्रदक्षिणामादायवैदिकमंत्रैस्तदीय

होमाभिषेकादिकरोतितदातत्रशूद्रस्तत्पुण्यफलभाक्‍ विप्रस्त्महाप्रत्यवायीतिमाधवः ॥

अहिंसासत्यास्तेयशौचेन्द्रियनिग्रहदानशमदमक्षमादयःशूद्रादिसर्वसाधारणाधर्माः परपदप्रापकाः

स्वस्तिवाचनादिशूद्रकर्मणांप्रयोगास्तुशूद्रकमलाकरेज्ञेयाः ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP