संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथशीतलाष्टकस्तोत्रम्

व्रतोदयान - अथशीतलाष्टकस्तोत्रम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचमनादिदेशकालनिर्देशांतेऽमुकगोत्रस्यामुकशर्मण:शरीरेउत्पन्नोत्पस्यमानवि
स्फोटकजनितदाहादिसर्वोपद्रवस्यजीवच्छरीराविरोधेनपरिहारार्थंशीतलाष्टकस्यनवावृत्ति
जपंक० ॥ आसनादि० जपकर्मसमारभे ॥
अस्यश्रीशीतलाष्टकस्तोत्रमंत्रस्यश्रीरुद्रऋषि:श्रीशीतलादेवताअनुष्टुप् छंद:लक्ष्मीर्बीजंभवानी
शक्ति:विस्फोटकपीडापरिहारार्थेजपेविनियोग: ॥
रुद्रर्षयेनम:शिरसिअनुष्टुप् छंदसेनमोमुखे शीतलांबादेवतायैहृदये ॐ ह्रींनम:शीतलेदेविवि
स्फोटकान्नाशयतंतून्छेदय २ दाहंशमय २ ॐ ऐंह्रींश्रींशीतलादेव्यैस्वाहा ह्रींनम:शीतलेअंगु
ष्ठाभ्यांनम:एवंतर्जन्यादिषडंगंविधायध्यात्वामूलमंत्रमष्टवारंजप्त्वाध्यायेत् ॥
भूतेशंभूतसैन्ये:परिवृतमनिशंकृष्णवेतालपीठेहाहाहीतिवादैरशनिभरसहैरट्टहासैरुपेतं ॥
हस्तै:साहस्त्रसंख्यैरनलगणसखै:साध्यदेहाधिरुढान्स्फोटान् दंदह्यमानंमुहुरहमनिशंघंटकर्णं
नमामि ॥१॥
घंटकर्णमहाप्राज्ञसर्वोपद्रवनाशन ॥ मसूरिकाभयंप्राश्यरक्षरक्षमहाबल ॥२॥
अथशीतलध्यानं ॥ सजलांबुदवच्छयामांरक्तमाल्यानुलेपनां ॥ तुंगस्तनांविशालाक्षींनाना
लंकारभूषितां ॥ लसन्नितंबबिंबाढयांखरारुढांसुशोभनां ॥ हस्ताभ्यांमार्जनींशूर्पंदधानांन
ग्निकांस्मरेत् ॥ मार्जन्यामार्जययन्स्फोटान् रोगानन्यांश्चदारुणान् ॥ शूर्पेकृत्वांभसिक्षारे
प्रक्षिपंतींमुहुर्मुहु: ॥इति॥
स्कंदउवाच ॥ नमस्तेदेवदेवेशशीतलाया:स्तवंशुभं ॥ वक्तुमर्हस्यशेषेणविस्फोटकभयापहं ॥१॥
ईश्वरउवाच ॥ नमामिशीतलांदेवींरासभस्थांदिगंबरां ॥ मार्जनीकलशोपेतांशूर्पालंकृतमस्त
कां ॥२॥
वंदेहंशीतलांदेवींसर्वरोगभयापहां ॥ यामासाध्यनिवर्तेतविस्फोटकभयंमहत् ॥३॥
शीतलेशीतलेचेतियोब्रूयाद्दाहपीडित: ॥ विस्फोटकभवोदाह:क्षिप्रंतस्यविनश्यति ॥४॥
यस्त्वामुदकमध्येतुध्यात्वासंपूजयेन्नर: ॥ विस्फोटकभयंघोरंगृहेतस्यनजायते ॥५॥
शीतलेज्वरदग्धस्यपूतिगंधहतस्यच ॥ प्रनष्टचक्षुषांपुंसांत्वामाहुजींवनौषधं ॥६॥
शीतलेतनुजान्नोगान्नृणांहरसिदुस्त्यजान् ॥ विस्फोटकविशीर्णानांत्वमेकामृतवर्षिणी ॥७॥
गलगंडग्रहारोगायेचान्येदारुणानृणां ॥ तेतवस्मरणादेवशीतलेयांतिसंक्षयं ॥८॥
नमंत्रोनौषधंकिंचित्पापरोगस्यविध्यते ॥ त्वमेकाशीतलेधात्रीनान्यांपश्यामिदेवतां ॥९॥
मृणालतंतुसदृशींनाभिहृन्ममध्यसंस्थितां ॥ यस्त्वांविचिंतयेद्देवींतस्यमृत्युर्नजाय
ते ॥१०॥ इतिशीतलाष्टकं ॥
अष्टकंशीतलादेव्याय:पठेन्मानव:सदा ॥ विस्फोटकभयंघोरंकुलेतस्यनजायते ॥
श्रोतव्यंपठितव्यंचश्रध्दाभक्तिसमन्वितै: ॥ उपसर्गविनाशायपरंस्वस्त्ययनंमहत् ॥
शीतलावाहनश्चैवदूर्वाकंदनक्रंदन: ॥ एतानिखरनामानिशीतलाग्रेतुय:पठेत् ॥
तस्यदेहेचगेहेचशीतलानैवबाध्यते ॥
इतिश्रीस्कंदपुराणेशीतलाष्टकंसंपूर्ण ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP