संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथपरशुरामजयंतीव्रतम्

व्रतोदयान - अथपरशुरामजयंतीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ वैशाखशुक्लतृतीयायांनिशाध्ययामव्यापिन्यांतिथ्यादिसंकीर्त्याखिलपापक्षयपूर्वकंच
तुर्विधपुरुषार्थसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंआचरितपरशुरामजयंतीव्रतोधापनंकरिष्येइति
संकल्प्य ॥
वृताचार्य:सर्वतोभद्रस्थकलशेहैमंपरशुरामंविष्णोर्नुकमितिमंत्रेणसंपूज्यरात्रौजागरणंकृत्वा ॥
प्रातरग्निंप्रतिष्ठाप्यपरशुरामंघृताक्तपायसद्रव्येणअष्टोत्तरशतसंख्याकाहुतिभि:ब्रह्मादिमंडलदेवाताश्चएकैकयाज्याहुत्यायक्ष्ये ॥ तत:पीठंगांचाचार्यायदत्त्वाब्राह्मणान्भोजयेत् ॥
इतिपरशुरामजयंती ॥

N/A

References : N/A
Last Updated : August 10, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP