संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथगृहप्रवेश

व्रतोदयान - अथगृहप्रवेश

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ एवंप्रथमेन्हिवास्तुशांतिविधायद्वितीयेह्निसुमुहूर्तेतदहरेववागृहप्रवेशंकुर्यात् ॥
सचेत्थं ॥ नवंजलपूर्णंपल्लवोपेतंदूर्वायुतंगंधाक्षतसुधालिप्तंवस्त्रंवेष्टितंसपूर्णपात्रंसफलंकल
शमंजलिनागृहीत्वायजमानोब्राह्मणान्वित: सदारपुत्रस्तूर्यघोषेणस्वस्तिसूक्तेनकनिक्रददि
तिचगृहंप्रविश्य प्रधानगृहमध्ये धान्योपरितंकलशंस्थापयेत् ॥
ततोगृहस्थैर्यार्थंब्राह्मह्णै:पुण्याहंवाचयेत् ॥ कृतगृहप्रवेशकर्मण:पुण्याहंभवं० कर्मणेस्वस्ति
भ० इत्याध्यूह:ततस्तान्संपूज्यतैस्त्रि:शिवंवास्त्वितिवाचयित्वाब्राह्मणान्भोजयित्वाशिषोगृ
हीत्वासुहृध्युतोभुंजीत ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP