संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथसोमवारव्रतम्

व्रतोदयान - अथसोमवारव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यआत्मन:अशेषपापक्षयपूर्वकसत्पुत्रप्राप्तिधनधान्यैश्वर्यादिवृध्दये
अमुककामानयावाचरितस्यसोमवारव्रतस्यसांगतासिध्दयेतदुध्यापनंकरिष्ये ॥
वृताचार्य:लिंगतोभद्रंविरच्यतत्रब्रह्मादिदेवताआवाह्य तदुपरिकलशं पूर्णपात्रेहैमंशिवंत्र्यंबक
मितिमंत्रेण हैमींगौरींचगौरीर्मिमायेतिमंत्रेणपुरतोराजतंवृषभंऋषभंमाइतिमंत्रेणप्रतिष्ठाप्य
पुरत: पूर्वादिक्रमेण अनंतं १ सूक्ष्मं २ शिवं ३ उत्तमं ४ त्रिमूर्तिं ५ रुद्रं ६ श्रीकंठं ७ शिखंडिनं ८ ॥
पुनराग्नेयादिविदिक्षु गणेशं १ मातृ: २ दुर्गां ३ क्षेत्रपालं ४ ॥
पुन:पूर्वादिदिक्षुलोकेशांस्तत्तन्मंत्रै:प्रतिष्ठाप्यपूजयेत् ॥ प्रातरग्निंप्रतिष्ठाप्यान्वादध्यात् ॥
सोमंशिवंत्र्यंबकमितिमंत्रेणपलाशसमिभ्दि: आप्यायस्वेतिमंत्रेणपृषदाज्येन त्वंसोमासीतिमं
त्रेण यव १ व्रीहि २ पायस ३ तिल ४ आज्य ४ द्रव्यै:प्रतिद्रव्यमष्टोत्तरशत १०८ संख्या
काहुतिभि: ॥
गौरींचत्रिमध्वाक्तदूर्वाभि: १०८ संख्याहुतिभि: परिवारदेवताब्रह्मादिदेवताश्चैकैकयाज्याहु
त्यायक्ष्ये ॥
तत:पीठंव्रतपूर्तयेधवलांगांचआचार्यायदत्त्वाआशिषोगृहीत्वास्वयंभुंजीत ॥
इतिसोमवारव्रतं ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP