संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथरुद्रलक्षवर्तिव्रतम्

व्रतोदयान - अथरुद्रलक्षवर्तिव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ तिथ्यादिसंकीर्त्यममाखिलदुरितनाशाभीष्टसिध्दिपूर्वकशिवलोकप्राप्ति
सांबसदाशिवप्रीत्यर्थंआचरितरुद्रलक्षवर्तिव्रतस्योध्यापनंकरिष्येइतिसंकल्प्य ॥
वृताचार्य:लिंगतोभद्रेताम्रकलशोपरिहैमंसांबंरुद्रंकद्रुदायेतिमंत्रेणप्रतिष्ठाप्य पुरतोवृषभंचसंपू
ज्यप्रधानंदेवंसांबंकद्रुदायेतिमंत्रेण ॐ नम:शिवायेतिमंत्रेणवा घृत १ पायस २ बिल्व ३
द्रव्यै:सहस्त्राहुतिभि:मंडलदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
होमदशांशत:साधारणंतर्पणंकांस्यपात्रसहितंदीपदानंच ॥ इतिरुद्रबिल्वलक्षवर्तिव्रतोपध्यापनम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP