संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
पञ्चविंशोsध्यायः ।

पञ्चविंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


तेजस्वी सत्ययुतः शूरः क्षितिपोsथवा रणश्लाघी ।
साह्सकर्माभिरतश्चमूपुरग्रामवृन्दपतिः ॥१॥
राभसिको दानरतः प्रभूतगोsजाविधान्यकरः ।
भौमे क्रिये प्रचण्डो बहुयुवतिरतो भवेत्पुरुषः ॥२॥
साध्वीव्रतभङ्गकरः प्रभाषणो मन्दधनपुत्रः ।
द्वेष्यो बहुभरणपरो विस्रम्भस्थितिविहीनश्च ॥३॥
प्रोद्धतवेषक्रीडो बहुदुष्टवचाः कुजे वृषभसंस्थे ।
सङ्गीतरतः पापो बन्धुविरुद्धः कुलोत्सादी ॥४॥
कान्तः क्लेशसहिष्णुर्बहुश्रुतः काव्यविधिनिपुणः ।
नानाशिल्पकलासु च निपुणो बहुशो विदेशगमनरतः ॥५॥
धर्मपरो निपुणमतिर्हितानुकूलः सुतेषु सुहृदां च ।
मिथुनस्थे क्षितिपुत्रे भवति प्रचुरक्रियासु रतः ॥६॥
परगृहनिवासशीलो वैकल्यरुगर्दितः कृषिधनश्च ।
बाल्ये च राजभोजनवस्त्रेप्सुः परग्रहान्नाशी ॥७॥
सलिलाशयतो धनवान् पुनः पुनर्वृद्धिवेदनार्तश्च ।
कर्कटके क्षितितनये भवति मृदुः सर्वतो दीनः ॥८॥
असहः प्रचण्डशूरः प्रस्वसन्तानसङ्ग्रहणशीलः ।
अटवीनिवासगोकुलमांसरुचिः स्यान्मृतप्रथमदारः ॥९॥
व्यालमृगोरगहन्ता न पुत्रवान् धर्मफलहीनः ।
भौमे हरौ सुसत्वः क्रियोद्यतः स्याद्वपुष्मांश्च ॥१०॥
पूज्यः सतामतिधनो रतिगीतधनो मृदुप्रियाभाषी ।
विविधव्ययोsल्पशौर्यो विद्वान् भवति प्रणीतपार्श्वश्च ॥११॥
अहितेभ्योsर्जनभीरुर्वेदस्मृतिधर्मवान् सुबहुशिल्पः ।
कन्यायां भूतनये स्नानविलेपनरतः कान्तः ॥१२॥
अध्वनिरतः सुपुण्यप्रसक्तवाक्यो विकत्थनः सुभगः ।
हीनाङ्गः स्वल्पजनः सङ्ग्रामेप्सुः परोपभोगी च ॥१३॥
योषिद्गुरुमित्राणां मनोरमो नष्टपूर्वदारश्च ।
शौण्डिकवेश्यानिकटे सम्प्राप्तधनक्षयस्तुलिनि भौमे ॥१४॥
व्यापारश्रुतिसत्यश्चोरसमूहाधिपः क्रियानिपुणः ।
युद्धोत्सुकोsतिपापो बह्वपराधी च वैरशठः ॥१५॥
द्रोहवधाहितबुद्धिः प्रसूचको भूमिपुत्रयुवतीशः ।
वृश्चिकगे भूपुत्रे विषाग्निशस्त्रव्रणैस्तप्तः ॥१६॥
बहुभिः क्षतैः कृशाङ्गो निष्ठुरवाक्यः शठः पराधीनः ।
रथगजपदातियोधी रथेन शरधारकोsथ परसैन्ये ॥१७॥
विपुलश्रमैश्च सुखितः परस्परं क्रोधनष्टसुखवित्तः ।
कार्मुकसंस्थे वक्रे गुरुष्वसक्तः पुमान् भवति ॥१८॥
धन्यो वित्ताहर्ता सुखभोगसमन्वितो भवति सुस्थः ।
श्रेष्ठमतिः प्रख्यातः सेनानाथो नरेन्द्रो वा ॥१९॥
सद्यःप्रतिरणविजयी स्वबन्धुविषयस्थितः स्वतन्त्रश्च ।
आरक्षकः सुशीलः कुजे स्वतुङ्गे बहूपचाररतः ॥२०॥
प्रश्रयशौचविहीनो वृद्धाकारः सुदुर्गतिर्मरणे ।
मात्सर्यासूयानृतवाग्दोपैरपहृतार्थश्च ॥२१॥
रोमशगात्रो विकृतो द्यूताद्याहृतधनः कुवेषधरः ।
दुःखसमाहृतवृत्तिः पानरुचिर्दुर्भगः कुजे कुंभे ॥२२॥
रोगार्तो मन्दसुतः प्रवासशीलः स्वबन्धुपरिभूतः ।
मायावञ्चनदोषैर्हृतसर्वस्वो विषादी च ॥२३॥
जिह्योsतितीक्ष्णशोको गुरुद्विजावज्ञकः सदा हीनः ।
ईप्सितवेत्ता ज्ञाता स्तुतिप्रियोsन्त्ये कुजे ख्यातः ॥२४॥
धनदारपुत्रवन्तं नृपसचिवं दण्डनायकं ख्यातम् ।
नृपतिमुदारः कुरुते दिनेश्वरनिरीक्षितः कुजः स्वर्क्षे ॥२५॥
मातृरहितं क्षताङ्गं स्वजनद्वेष्य च मित्ररहितं च ।
स्वगृहेsसृक् शशिदृष्टः सेर्ष्यं कन्याप्रियं कुरुते ॥२६॥
परधनहरणे निपुणं चानृतकं कामदेवभक्तं च ।
कुरुते स्वभे ज्ञदृष्टो द्वेष्यं वेश्यापतिं भौमः ॥२७॥
प्राज्ञं मधुरं सुभगं मातृपितृवल्लभं धनसमृद्धम् ।
अनुपममीश्वरमाढ्यं त्रिदशगुरुनिरीक्षितोsवनेः पुत्रः ॥२८॥
स्वगृहेsसृक् सितदृष्टः स्त्रीहेतोर्बन्धभागिनं कुरुते ।
असकृत सकृच्च विभवं स्त्रीहेतोरार्जितं चापि ॥२९॥
चोरविघाते शूरं निर्वीर्यै स्वजनपरिहीनम् ।
अन्यस्त्रीभर्तारं जनयति सौरेक्षितः स्वभे भौमः ॥३०॥
॥ स्वर्क्षगतभौमस्य दर्शनफलम् ॥
वनपर्वतेषु रमते रामाद्विष्टो भवेद्बहुविपक्षः ।
सितभे रविणा दृष्टे प्रचण्डवेषः कुजे धीरः ॥३१॥
मातुरपथ्यो विषमो बहुयुवतीनां पतिः प्रियस्तासाम् ।
शुक्रहृहे शशिदृष्टे रणभीरुर्जायते भौमे ॥३२॥
कलहप्रियो मृदुवचा मृदुकायो मन्दपुत्रधनः ।
सितभे भवति च भौमे बुधदृष्टे शास्त्रवित्पुरुषः ॥३३॥
वादितगीतविधिज्ञः सौभाग्ययुतः स्वबन्धुदयितश्च ।
शुक्रभवने क्षितिसुते दृष्टे गुरुणा भवेत् स्फीतः ॥३४॥
नृपमन्त्री नृपदयितः सेनानाथः प्रसिद्धनामा च ।
शुक्रगृहे भवति कुजे शुक्रेण निरीक्षिते सुखितः ॥३५॥
सुखभाक् ख्यातो धनवान् मित्रस्वजनैर्युतः कुजे विद्वान् ।
श्रेणिपुरग्रामाणामधिपः सितभे च शनिदृष्टे ॥३६॥
॥ इति भृगुभे दृष्टिः ॥
विद्याधनशौर्ययुतं गिरिवनदुर्गप्रियं महासत्वम् ।
बुधभवने रक्ताङ्गो जनयति दृष्टः सदा रविणा ॥३७॥
कन्यापुररक्षकरं युवतिपतिं सद्विनीतमतिसुभगम् ।
ज्ञगृहे नृपगृहपालं जनयति चन्द्रेक्षितो भौमः ॥३८॥
लिपिगणितकाव्यकुशलं बहुभाषिणमनृतमधुरवाक्यं च ।
दूतं बहुदुःखसहं जनयति वक्रो बुधेक्षितो ज्ञर्क्षे ॥३९॥
राजपुरुषं प्रकाशं दौत्येन विदेशगं नरं कुरुते ।
सर्वक्रियासु कुशलं बुधराशौ नायकं च गुरुदृष्टः ॥४०॥
शुक्रेण दृश्यमानः स्त्रीकृत्यकरं समृद्धसुभगं च ।
बुधभवने रत्काङ्गः कुरुते वस्त्रान्नभोक्तारम् ॥४१॥
आकरगिरिदुर्गरतं कर्षकमतिदुःखभागिनं कुरुते ।
अतिशूरमति च मलिनं यमेक्षितो बुधगृहे विभवहीनम् ॥४२॥
॥ इति बुधभवने दृष्टिः ॥
पित्तरुगर्दितदेहस्तेजस्वी दण्डनायको धीरः ।
चन्द्रगृहस्थे भौमे दिनकरदृष्टे भवेत्पुरुषः ॥४३॥
बहुभिर्व्याधिभिरार्तो नीचाचारो विरूपदेहश्च ।
शशिराशौ भूतनये शशिना दृष्टे सशोकश्च ॥४४॥
मलिनः पापाचारः क्षुद्रकुटुम्बो बहिष्कृतः स्वजनैः ।
कर्कटके बुधदृष्टे क्षितितनये भवति निर्लज्जः ॥४५॥
विख्यातो नृपमन्त्री विद्वांस्त्यागान्वितो भवेद्धन्यः ।
गुरुदृष्टे शशिभवने भोगैश्च विवर्जितो वक्रे ॥४६॥
स्त्रीसङ्गादुद्विग्नः परिभूतस्त्रीकृतैस्तथा दोषैः ।
कर्कटके क्षितिपुत्रे सितदृष्टे स्याद्विपन्नधनः ॥४७॥
जलसंयानो विधनः क्षितिपालसमानललितचेष्टश्च ।
शशिगृहसंस्थे भौमे यमेक्षिते स्यात् सदा कान्तः ॥४८॥
॥ इति चन्द्रगृहे दृष्टिः ॥
प्रणतानां हितकारी मित्रैः स्वजनैश्च संयुतश्चण्डः ।
गोकुलवनाद्रिचारी सिंहे भौमे तरणिदृष्टे ॥४९॥
मातुर्न शुभो मतिमान् कठिनशरीरो विपुलकीर्तिः ।
केसरिभवने भौमे शशिना दृष्टेsङ्गनाप्रार्थ्यः ॥५०॥
बहुशिल्पज्ञो लुब्धः काव्यकलालम्पटो विषमशीह्ळ ।
पञ्चमभवने भौमे बुधेन दृष्टेsतिनिपुणश्च ॥५१॥
भूपतिसमीपवर्ती विद्याचार्यो विशुद्धबुद्धिश्च ।
अवनिसुते सिंहस्थे गुरुणा दृष्टे चमूनाथः ॥५२॥
विविधस्त्रीभोगयुतः स्त्रीसुभगो नित्ययौवनो हृष्टः ।
लेयगृहे रक्ताङ्गे सितेन दृष्टे भवेज्जातः ॥५३॥
वृद्धाकारो निःस्वः परवेश्मभ्रमणशीलवान् दुःखी ।
दिनकरराशौ रुधिरे दिनकरतनयेन संदृष्टे ॥५४॥
॥ इति सिंहे दृष्टिः ॥
लोकनमस्यं सुभगं वनगिरिदुर्गेषु लब्धगृहवासम् ।
सुरगुरुभवने भौमः करोति रविणेक्षितः क्रूरम् ॥५५॥
विकलं कलहप्रायं प्राज्ञं रुधिरः करोति शशिदृष्टः ।
विद्वांसं गुरुभवने नृपतिविरुद्धं सदा पुरुषम् ॥५६॥
मेधाविनं सुनिपुणं शिल्पाचार्यं बुधेन संदृष्टः ।
गुरुभवने क्षितितनयः करोति विद्वांसमत्यन्तम् ॥५७॥
अकलत्रं सुखरहितं रिपुभिरधृष्यं च वित्तवन्तं च ।
गुरुभवने गुरुदृष्टो व्यायामपरं कुजः कुरुते ॥५८॥
कन्यानामतिदयितं चित्रालङ्कारभागिनमुदारम् ।
विषयपरमति च सुभगं गुरुभे काव्येक्षितः कुजः कुरुते ॥५९॥
गुरुभेsसृक् शनिदृष्टः कुशरीरमुदारमाहवे पापम् ।
अटनं सुखलवरहितं परधर्मरतं कुजः कुरुते ॥६०॥
॥ इति गुरुभे दृष्टिः ॥
अतिकृष्णतनुं शूरं योषिदपत्यार्थविस्तरैर्युक्तम् ।
सूर्येक्षितोsतितीक्ष्णः सौरगृहे भूमिह्झ कुरुते ॥६१॥
चपलमहितं जनन्या यमभेsलङ्कारभागिनमुदारम् ।
अस्थिरसौहृदमाढ्यं जनयति चन्द्रेक्षितो वक्रः ॥६२॥
अतिमधुरगमनमधनं रवितनयगृहे न निर्वृतमसत्वम् ।
कापटिकमधर्मपरं जनयति बुधवीक्षितो भौमः ॥६३॥
अविरूपं मन्दगृहे नृपतिगुणसमन्वितं स्थिरारम्भम् ।
दीर्घायुषं क्षमाजो गुरुसंदृष्टः करोति बन्ध्वाप्तम् ॥६४॥
विविधोपभोगमाढ्यं शनिभे स्त्रीपोषणानुरतमेव ।
शुक्रेण दृश्यमानो जनयति कलहप्रियं वक्रः ॥६५॥
नृपतिमतिवित्तवन्तं युवतिद्वेष्यं बहुप्रजं प्राज्ञम् ।
सुखरहितं रणशौण्डं करोति शनिभे शनीक्षितो भौमः ॥६६॥
॥ इति शनिभे दृष्टिः ॥
इति कल्याणवर्मविरचितायां सारावल्यां अङ्गारकचारो नाम पञ्चविंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP