संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
एकोनपञ्चाशोsध्यायः ।

एकोनपञ्चाशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


दाता हर्ता दीप्तः क्षयोदयी सङ्गरप्रचण्डः स्यात् ।
प्रियविग्रहस्त्रिभागे मेषाग्रे बन्धुषूग्रदण्डश्च ॥१॥
स्त्रीचञ्चलो विहारी रतिमान्गीतप्रियो मनस्वी स्यात् ।
मित्रार्थभाक्सुरूपः स्त्रीवित्तरुचिर्द्वितीये च ॥२॥
गुणवान्परदोषकरश्चलसत्रयुतो नरेन्द्रसेवी स्यात् ।
स्वजनप्रियोsतिधर्मस्तृतीयभागे प्रियादरोsज्ञश्च ॥३॥
प्रियपानभोज्यनारीवियोगतप्तो वृषस्य पूर्वांशे ।
वस्त्रालङ्कारयुतो युवतिप्रकृतानुसारी स्यात् ॥४॥
सौम्यवपुस्त्रीसुभगो महाधरो रूपधनयुक्तः ।
धनवान्स्थिरो मनस्वी लुब्धस्त्रीणां प्रियो द्वितीये स्यात् ॥५॥
चतुरोsल्पभाग्यवीरो मलीमसः स्याद्धनान्युपादाय ।
सन्तप्यते तु पश्चाद्वृषस्य भागे तृतीये च ॥६॥
मिथुनादिमे दृगाणे पृथूत्तमाङ्गो धनान्वितः प्रांशुः ।
कितवो गुणी विलासी नृपाप्तमानो वचस्वी स्यात् ॥७॥
ह्रस्वाननस्वरूपः सौम्यवपुः सूक्षमूर्धजतनुः स्यात् ।
धन्यो मृदुर्महाधीर्द्वितीयभागे प्रतापवान्सुयशाः ॥८॥
स्त्रीद्वेषणो वपुष्मान्महाशिराः शत्रुसंयुतः प्रांशुः ।
रूक्षनखाङ्घ्रिकरतलश्चलार्धविभृतो दृढस्तृतीये स्यात् ॥९॥
कर्कटकादिमभागे देवब्राह्मणरतश्चलो गौरः ।
कृत्यकरश्च परेषां सुधीः सुमूर्तिः शुभाङ्गनः सुभगः ॥१०॥
लुब्धः स्वाद्वदनपरः स्वप्नरतः स्त्रीजितोsभिमानी स्यात् ।
सहजान्वितो विलासी चपलो बहुरुग्द्वितीये च ॥११॥
स्त्रीचञ्चलोsर्थभागी विदेशनिरतः प्रियासवः साधुः ।
काननतोयानुरतो दुर्दृष्टिर्माल्यवांस्तृतीये स्यात् ॥१२॥
सिंहादिद्रेष्काणे दाता भर्तारिनिर्जिगीषुः स्यात् ।
बहुधनयोषित्सुसुहृद्बहुनृपजनसेवकः सुसत्वश्च ॥१३॥
सुरचिरकारी दाता स्थिरो वपुष्मान्रणेप्सुः स्यात् ।
सुखभाक् श्रुतिधर्मरुचिर्विस्तीर्णमतिर्द्वितीये च ॥१४॥
लुब्धः परस्वहरणे कल्यः स्तब्धो महामतिः कितवः ।
नायततनुमूर्तिः स्यान्नैकापत्यः प्रगल्भोsन्त्ये ॥१५॥
श्यामः सुवाग्विनीतः प्रांशुः सुकुमारमूर्तिरबलाद्ये ।
स्त्रीभ्योsर्थभागनिष्ठो दीर्घशिरा मधुसमाक्षश्च ॥१६॥
धीरो विदेशभागी शिल्पकथापण्डितः समरशौण्डः ।
वाचाटः श्रुतवाक्यो वनौकसां संमतो द्वितीये स्यात् ॥१७॥
गीतापरार्धभागी सङ्गीतरतिर्नरेन्द्रदयितः स्यात् ।
ह्रस्वस्वरूपवेषश्चान्ते पृथुदृक्शिरस्कश्च ॥१८॥
कन्दर्परूपनिपुणस्तुलादिभागेsध्वसेवज्ञः ।
श्यामकला पण्यरतो नियोगधीरः सुमेधावी ॥१९॥
पङ्क्जविशालनेत्रः सुरूपवाक्साहसः कलापी स्यात् ।
ख्यातः स्ववंशवर्धितवृद्धानुचरो द्वितीये च ॥२०॥
चपलः शठः कृतघ्नो विरूपजिह्मोपचितमूर्तिः ।
नष्टसुहृद्द्रविणयशाः स्वल्प मतिर्भागके तृतीये स्यात् ॥२१॥
गौरः स्थिरः प्रचण्डो रणोत्कटः स्यान्नरो विशालाक्षः ।
स्थूलविशालशरीरः कलिप्रियो वृश्चिकाद्यांशे ॥२२॥
मृष्टान्नपानचतुरश्चलेक्षणो हेमगौरमूर्तिः स्यात् ।
कान्तः परवित्तयुतः शीलकलावाग्द्वितीयेंsशे ॥२३॥
निःश्मश्रुरोमहिंस्रः पिङ्गाक्षमहोदरः प्रहर्ता च ।
सहजच्युतस्तृतीये पीवरबाहुः सुधीरहृदयश्च ॥२४॥
परिमण्डलाक्षवक्त्रो गणेषु मुख्यो धनुर्दृगाणाद्ये ।
स्वोपचितस्वाचारस्तथा मृदुर्भवति संजातः ॥२५॥
शास्त्रार्थवित्प्रवक्ता क्रतुशतहर्ता द्वितीये च ।
मन्त्रभृतां श्रेष्ठतमस्त्वनेकतीर्थायतनचारी ॥२६॥
बन्धुप्रधानचतुरः सतां गतिर्धर्मभाक् तृतीयेsपि ।
कामी पराङ्गनाभाक्रूपयशोभाजनो विजिष्णुश्च ॥२७॥
व्यालम्बभुजः श्यामः प्रथितयशोरूपकान्तिशठः ।
स्मितभाषी मकराद्ये स्त्रीषु जितो वल्गुचेष्टधनयुक्तः ॥२८॥
अल्पवदनश्च मध्ये चलः परस्त्रीधनापहर्ता स्यात् ।
चतुरः सतां गतिज्ञः प्रदानशीलो दुरन्तपादः स्यात् ॥२९॥
वाचालः कलुषकृशो दीर्घाङ्गः पितृवियुक्तश्च ।
लभते विदेशगमनाद्व्यसनान्यपि मृगमुखस्यान्ते ॥३०॥
स्त्रीमानयशोभूतिः स्फीतप्रभवो घटस्याद्ये ।
प्राशुः कर्मसु निष्ठो धनवान्नृपसेवको जातः ॥३१॥
लुब्धः समर्थमधुरो गौरः पिङ्गोद्धताक्षहास्यधनः ।
उद्धृष्टवचा मतिमान्बहुमित्रः स्याद्वितीये तु ॥३२॥
दीर्घः शठः प्रतापी कृधोsल्पबाहुः सुतार्थभाक्स्तब्धः ।
बह्रनृतोsन्तर्विषमो विदारिताक्षो रतिविदन्त्ये ॥३३॥
मधुपिङ्गाक्षो गौरो मेधावी सत्क्रियारतिज्ञश्च ।
सुखभागी मीनाद्ये जलचरयुगले विनीतश्च ॥३४॥
नार्युपचारप्रवरो मृष्टान्नरतिः परार्धभुक् कारी ।
स्त्रीसजनातिदयितो वदतां श्रेष्ठो द्वितीये तु ॥३५॥
श्यामः कलासु निपुणः पृथुपादसुहृत्प्रदानश्च ।
मृष्टान्नपानहास्यो मीनयुगान्त्ये भवेत्पुरुषः ॥३६॥
इतीरितोsयं स्वगुणस्वभावो
द्रेक्काणजानां गुणविद्विकल्पैः ।
द्रेक्काणगे वीर्यवति स्वदृष्टे
द्रेक्काणकल्पं तु फलं विदध्यात् ॥३७॥
इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्याये द्रेक्काणाध्यायो नामैकोनपञ्चाशोsध्यायः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP