संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
पञ्चमोsध्यायः ।

पञ्चमोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


राशिप्रभेदसंज्ञः कथितो ग्रहयोनिभित्तिरध्यायः ।
सर्वव्यापकमधुना कथयिष्ये मिश्रकं नाम ॥१॥
दीप्तः स्वस्थो मुदितः शान्तः शक्तो निपीडितो भीतः ।
विकलः खलश्च कथितो नवप्रकारो ग्रहो हरिणा ॥२॥
स्वोच्चे भवति च दीप्तः स्वस्थः स्वगृहे सुहृद्गृहे मुदितः ।
शान्तः शुभवर्गस्थः शक्तः स्फुटकिरणजालश्च ॥३॥
विकलो रविलुप्तकरो ग्रहाभिभूतो निपीडितश्चैवम् ।
पापगणस्थश्च खलो नीचे भीतः समाख्यातः ॥४॥
दीप्ते विचरति पुरुषः प्रतापविषमाद्गिदग्धरिपुवर्गः ।
लक्ष्म्यालिङ्गितदेहो गजमदसंसिक्तभूपृष्ठः ॥५॥
स्वस्थः करोति जन्मनि रत्नानि सुखानि कनकपरिवारान् ।
नृपतीर्दण्डपतित्वं गृहधान्यकुटुम्बपरिवृद्धिम् ॥६॥
मुदिते विलसति मुदितो विलासिनीकनकरत्नपरिपूर्णः ।
विजितसकलारिपक्षः समस्तसुखभाङ् नरो भवति ॥७॥
शान्ते प्रशान्तचित्तः सुखधनभागी महीपतेः सचिवः ।
विद्वान्परोपकारी धर्मपरो जायते पुरुषः ॥८॥
स्त्रीवस्त्रमाल्यगन्धैर्विलसति पुरुषः सदा विततकीर्तिः ।
दयितः सर्वजनस्य च शक्ताख्ये भवति विख्यातः ॥९॥
दुःखैर्व्याधिभिररिभिः प्रपीड्यते पीडिताख्ये तु ।
देशाद्देशं विचरति बन्धुवियोगाभिसंतप्तः ॥१०॥
बहुसाधनोsपि राजा प्रध्वस्तबलः प्रपीडितो रिपुणा ।
नाशमुपयाति विजितो भीते दैन्यं परं प्राप्तः ॥११॥
स्वस्थानपरिभ्रष्टः क्लिष्टो मलिनः प्रयाति परदेशम् ।
विध्वस्तबलो विकले रिपुबलसंचकितचित्तश्च ॥१२॥
स्त्रीभरणदुःखतप्तः समस्तधननाशकलुपितमनस्कः ।
न जहाति शोकभारं कथमपि खलसंज्ञिते पुरुषः ॥१३॥
उच्चराशौ विलोमे च बलं नान्यैरिहेष्यते ।
कालस्यातिबहुत्वाच्च तस्मात्स्वोच्चेsतिवक्रिते ॥१४॥
स्वोच्चाश्रिताः श्रेष्ठबला भवन्ति मूलत्रिकोणे स्वगृहे च मध्याः ।
इष्टेक्षिता मित्रगृहाश्रिता वा वीर्यं कनीयः समुपोद्वहन्ति ॥१५॥
शुक्लप्रतिपद्दशके मध्यबलः कीर्त्यते यवनवृद्धैः ।
श्रेष्ठो द्वितीयदशके स्वल्पबलश्चन्द्रमास्तृतीये च ॥१६॥
आहितकलासमूहः प्रसन्ननिजमण्डलः सुपरिपूर्णः ।
अप्रतिहतमिह कुरुते भूपतिबलमुडुगणाधिपतिः ॥१७॥
चन्द्राध्यासितराशेर्नाथो लग्नाधिपोsपि वा यस्य ।
केन्द्रे सुरगुरुमन्त्री वयसो मध्ये सुखं तस्य ॥१८॥
राशेस्तदीश्चरस्य च बलेन परिकल्प्यमृक्षभेदफलम् ।
युगपत्फलोपलब्धेरवधृतिरेकस्य कर्तव्या ॥१९॥
होराग्रहबलसाम्ये निसर्गजं चिन्तनीयमाचार्यैः ।
लग्नाधिपतेस्तुल्यं बलमिह चूडामणिर्वदति ॥२०॥
उच्चबलं कन्यायां बुधस्य तुङ्गांशकैः सदा चिन्त्यम् ।
परतस्त्रिकोणजातं पञ्चभिरंशैः स्वराशिजं परतः ॥२१॥
उच्चं भागत्रितयं वृष इन्दोश्च त्रिकोणमपरेंsशाः ।
द्वादशभागा मेषे त्रिकोणमपरे स्वभं तु भौमस्य ॥२२॥
दशभागा ईज्यस्य च त्रिकोणमपरे स्वभं चापे ।
शुक्रस्य तु त्रिकोणं पञ्चभिरपरे स्वभं जूके ॥२३॥
विंशतिरंशाः सिंहे त्रिकोणमपरे स्वभवनमर्कस्य ।
कुम्भे त्रिकोणनिजभे रविजस्य यथा रवेः सिंहे ॥२४॥
स्वोच्चस्थितः शुभफलं प्रकरोति पूर्णं
नीचर्क्षगस्तु विफलं रिपुमन्दिरेsल्पम् ।
पादं शुभस्य हितभे स्वगृहे तदर्धं
पादत्रयं गगनगः स्थितवांस्त्रिकोणे ॥२५॥
नीचर्क्षगः सकलमेव करोति पापं
न्यूनं च किंचिदरिभे विफलं स्वतुङ्गे ।
पादत्रयं हितगृहे विहगोsशुभस्य
स्वर्क्षे दलं च चरणं स्थितवांस्त्रिकोणे ॥२६॥
औत्पातिकाः सवितृलुप्तकरा विरूक्षा
नीचं गता रिपुगृहं च नभश्चरेन्द्राः ।
युद्धे जिताः शुभफलानि विनाशयन्ति
पापानि यानि सुतरां परिवर्धयन्ति ॥२७॥
उच्चबलेन समेतः परां विभूतिं ग्रहः प्रसाधयति ।
पुंसामथ साचिव्यं त्रिकोणबलवान् बलपतित्वम् ॥२८॥
स्वर्क्षे बलेन सहितः प्रमुदितधनधान्यसंपदाक्रान्तम् ।
मित्रबलेन च युक्तो जनयति कीर्त्यान्वितं पुरुषम् ॥२९॥
तेजस्विनमतिसुभगं सुस्थिरविभवं नृपाच्च लब्धधनम् ।
निजहोराबलयुक्तो जनयति विक्रान्तमतिचिन्त्यम् ॥३०॥
स्वद्रेक्काणबलेनाहीनो गुणभाजनं ग्रहः कुरुते ।
स्वनवांशकबलयुक्तः करोति पुरुषं प्रसिद्धं च ॥३१॥
सप्तांशकबलसहितः साहसिकं वित्तकीर्त्याढ्यम् ।
द्विरसांशबलसमेतः कर्मरतपरोपकारकं चैव ॥३२॥
त्रिंशांशबलेन तथा विकसत्सौख्यं गुणान्वितं कुर्यात् ।
शुभदर्शनफलसहितः पुरुषं कुर्याद्धनान्वितं ख्यातम् ।
सुभगं प्रधानमखिलं सुरूपदेहं सुसौख्यं च ॥३३॥
पुंस्त्रीभवनबलेन च करोति जनपूजितं कलाकुशलम् ।
पुरुषं प्रसन्नचित्तं कल्यं परलोकभीरुं च ॥३४॥
स्थानबलेन समेतः स्थितिसौख्यं सुहृच्च भागाढ्यः ।
धीरो निश्चलवित्तः स्वतन्त्रकर्मा भवेन्मनुजः ॥३५॥
आशाबलसमुपेतो नयति स्वदिशं नभश्चरः पुरुषम् ।
नीत्वा वस्त्रविभूषणवाहनसौख्यान्वितं कुरुते ॥३६॥
( आयनबलसमुपेतो दद्याद्विविधार्थसङ्गमं स्वदिशि ) ॥३७॥
क्कचिद्राज्य क्कजित्पूजां क्कचिद्द्रव्यं क्कचिद्यशः ।
ददाति विहगश्चित्रं चेष्टावीर्यसमन्वितः ॥३८॥
वक्रिणस्तु महावीर्याः शुभा राज्यप्रदा ग्रहाः ।
पापा व्यसनिनां पुंसां कुर्वन्ति च वृथाटनम् ॥३९॥
स्वस्थशरीरसमागमसुकरोद्भवजयबलेन विदधाति ।
शुभमखिलं विहगेन्द्रो राज्यं च विनिर्जितारातिम् ॥४०॥
रात्रिदिवाबलपूर्णैर्भूगजलाभेन शौर्यपरिवृद्ध्या ।
मलिनयति शत्रुपक्षं भजति च लक्ष्मीं नभश्चरैः पुरुषः ॥४१॥
द्विगुणा द्विगुणं दद्युर्वर्षाधिपमासदिवसहोरेशाः ।
क्रमपरिवृद्ध्या सौख्यं स्वदशासु धनं च कीर्तिं च ॥४२॥
पक्षबलाद्रिपुनाशं रत्नाम्बरहस्तिसंपदं दद्युः ।
स्त्रीकनकभूमिलाभान्कीर्तिं च शशाङ्करधवलाम् ॥४३॥
सकलकरभारभारितनिर्मलकरजालभासुराः सततम् ।
राज्यं ग्रहाः प्रदद्युः सौख्यं च मनोरथातीतम् ॥४४॥
आचारसत्यशुभशौचयुताः सुरूपा -
स्तेजस्विनः कृतविदो द्विजदेवभक्ताः ।
स्रग्वस्त्रगन्धजलभूषणसंप्रियाश्च
सौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति ॥४५॥
लुब्धाः कुकर्मनिरता निजकार्यनिष्ठाः
साधुद्विषः सकलहाश्च तमोभिभूताः ।
क्रूराः सदा वधरता मलिनाः कृतघ्नाः
पापग्रहैर्बलयुतैः पिशुनाः कुरूपाः ॥४६॥
स्वमित्रक्षेत्रसंस्थानां ग्रहाणां बालसंज्ञिका ।
स्वत्रिकोणगतानां च कुमारा नाम संज्ञिता ॥४७॥
ग्रहाणां स्वोच्चसंस्थानां युवराजाभिधा भवेत् ।
शत्रुक्षेत्रगतानां च वृद्धा नाम तथेरिता ॥४८॥
नीचगानां ग्रहाणां च दशा मरणसंज्ञिता ।
तत्तत्फलसमायुक्ता ग्रहाणां तु दशा भवेत् ॥४९॥
बालैः सुखी सुशीलश्च यौवनैरवनीश्वरः ।
वृद्धैर्व्याधिरृणे वृद्धिर्मरणे मरणं व्ययम् ॥५०॥
पुंराशिगैः शुभखगैर्धीराः सङ्ग्रामरक्षिणो बलिनः ।
निश्चेष्टैः सुकठोराः क्रूरा मूर्खाश्च जायन्ते ॥५१॥
युवतिभवनस्थितेषु च मृदवः सङ्ग्रामभीरुकाः पुरुषाः ।
जलकुसुमवस्त्रनिरताः सौम्याः कल्याः स्वजनहृष्टाः ॥५२॥
इति कल्याणवर्मविरचितायां सारावल्यां मिश्रकाध्यायः पञ्चमः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP