संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
अष्टचत्वारिंशोsध्यायः ।

अष्टचत्वारिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


रिक्तोत्कटदृक् क्रूरो धनपः शुक्लाधिकोग्रदाररतः ।
पीनोन्नतः प्रचण्डस्तस्करनाथः क्रियादिहोरायाम् ॥१॥
चोरः प्रमादबहुलः खराग्रपादाङ्गुलिर्द्वितीयायाम् ।
स्निग्धायताक्षचतुरः पृथुपीनतनुः सुमेधाश्च ॥२॥
श्यामो विशालचक्षुर्ललाटपक्षाः प्रगल्भरतिवश्यः ।
स्थूलास्थितनुर्वृषभप्रथमार्धे स्याद्वपुष्मांश्च ॥३॥
पृथ्वायतवृत्ततनुमुदारसत्वं सुमूर्धजं जनयेत् ।
व्यस्तकटिं वृषभाक्षं वृषभे होराद्वितीयायाम् ॥४॥
मध्यायतोsतिदक्षो मध्यतनुर्मृदुशिरोरुहांघ्रिश्च ।
मिथुनाद्यर्धे शूरः सुरतेप्सुः स्याद्धनी प्राज्ञः ॥५॥
मधुरायताक्षकामी शूरो मृदुकर्मठो वचस्वी च ।
परदारदत्तदेहो भवेन्नृमिथुनद्वितीयहोरायाम् ॥६॥
उद्धममूर्तिः सुशिराः प्रगल्भधीर्मन्ददृक्चलाङ्गशठः ।
श्यामतनुः सुकृतघ्नो भग्नाग्ररदः कुलीरहोरायाम् ॥७॥
द्यूते रतोsध्वनिरतः पृथुवक्षाः सत्प्रमाणसम्पन्नः ।
कठिनशरीरः क्रोधी जायेत कुलीरभद्वितीयायाम् ॥८॥
रत्कान्तदृक्प्रगल्भो गुरुरायतविग्रहश्च सिंहाद्ये ।
जिह्मस्वभावसुखभागन्तस्थिरकार्यसत्वश्च ॥९॥
स्त्रीमृष्टपानभोजनवस्त्रेप्सुर्बहुविचेष्टकठिनाङ्गः ।
दाताध्वरतोsल्पसुतो भोगी स्थिरसौहृदोsन्त्योर्धे ॥१०॥
सुकुमारमूर्तिकान्तः सुवाक्यगीताङ्गनारतिर्मधुरः ।
गान्धर्वविद्युवत्याः सुभगः पूर्वार्धजः श्रेष्ठः ॥११॥
ह्रस्वो हठश्रुतार्थः स्थूलशिराः सम्मतो विवादी च ।
सेवालेख्यलिपिज्ञः क्षयवृद्धियुतः सुखी द्वितीयार्धे ॥१२॥
वृत्तानन उच्चनसस्त्वसितायतसुनयनो विलासी स्यात् ।
पीनायतोsस्थिसारो धनवात्स्वजनप्रियस्तुलद्यर्धे ॥१३॥
बह्वर्थभाक्सिरार्धः श्यामाकुञ्चितशिरोरुहश्च शठः ।
वृत्ताक्षस्त्वपरार्धे सुत्वग्घीनाग्रपादश्च ॥१४॥
रक्तान्तपिङ्गदृष्टिः साहसकर्मान्वितो रणे शूरः ।
दुष्टस्वभावरामाप्रियोsर्थभाग्वृश्चिकाद्यर्धे ॥१५॥
विस्तीर्णोपचितायतपीनाङ्गः क्ष्माधिपोपसेवी स्यात् ।
बह्वणमित्रसमेतः स्फुटिताक्षो वृश्चिकापरार्धे स्यात् ॥१६॥
दारितपृथुमुखवक्षाः परिकुञ्चितनेत्रगण्डः स्यात् ।
बाल्ये त्यक्तात्मगुरुश्चापाद्यर्धे तपस्वी च ॥१७॥
पद्माक्षो दीर्घमहाबाहुः शास्त्रार्थवित्सुमूर्तिः स्यात् ।
वाक्सुभगो धन्योsपि च धनुरपरे निर्वृतो यशस्वी च ॥१८॥
श्यामो मृगाक्षधन्यः स्त्रीष्वजितः सौम्यमूर्तिशठ आढ्यः ।
मृष्टाशनः सुचेष्टो मृगाद्यभागे तनूच्चघोणः स्यात् ॥१९॥
रक्तान्तदृष्टिरलसो गुरुदीर्घाटनपरो भवति मूर्खः ।
श्यामो रोमचिताङ्गस्तीक्ष्णः सहसः सुरौद्रकर्मा च ॥२०॥
स्त्रीमित्रभागरसविन्मृदुलोsल्पसुतश्च सद्गुणः शूरः ।
ताम्रो भास्वरवर्णो यानमतिः कुम्भपूर्वार्धे ॥२१॥
आताम्रदारिताक्षः कृशः स्थिरोsत्यल्पमूर्तिरलसः स्यात् ।
नैकृतिकः सुविषादी कृपणः कुम्भापरे सुशठः ॥२२॥
ह्रस्वः पृथुचारुतनुर्महाललाटो बृहद्वदनवक्षाः ।
स्त्रीदयितो मीनार्धे प्रथमे सुयशाः क्रियापटुः शूरः ॥२३॥
दाता सुतुङ्गनासो निपुणो मेधान्वितः शुभदनेत्रः ।
नृपदयितः स्त्रीसुभगश्चारुर्मीनापरे सुवाक्यः स्यात् ॥२४॥
चन्द्रार्कयोरेकतरे बलस्थे होरापतिः पश्यति केन्द्रगो वा ।
होरा यथोदृष्टिफलप्रदा स्याद्गर्भस्थसत्वस्य समुद्भवेषु ॥२५॥
इति कल्याणवर्मविरचितायां सारावल्यां होरागुणो नाम अष्टचत्वारिंशोsध्यायः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP