संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
चत्वारिंशोsध्यायः ।

चत्वारिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


आयुषो येन यद्दत्तं सा दशा तस्य कीर्तिता ।
स्वदोषगुणयोगेन स्वदशा सुफलप्रदा ॥१॥
दिवारात्रिप्रसूतस्य रविशुक्रपुरःसराः ।
मणित्थस्त्वाह तज्ज्ञानं फलसाम्ये न तद्दशाः ॥२॥
लग्नार्कशीतरश्मीनां यो बली तस्य चाग्रतः ।
तत्केन्द्रादिस्थितानां च दशाः स्युः सत्यभाषिते ॥३॥
होरादिनेशशशिनां प्रबलो भवेद्य -
स्तत्कण्टकादिषु गताः कथिता दशेशाः ।
पूर्वा दशाsतिबलिनः सदृशेsब्दवृद्धेः
साम्ये भवेच्च शरदां प्रथमोदितस्य ॥४॥
लग्नार्कशीतरश्मीनां यदि पूर्णबलं भवेत् ।
तदा सत्यमतं श्रेष्ठमन्यदा त्वपरा दशा ॥५॥
स्वोच्चस्वराशिनिजभागसुत्दृद्गृहस्थाः
सम्पूर्णवीर्यरुचिरा बलिनः स्वकाले ।
मित्रोच्चभागसहिताः शुभदृष्टियुक्ताः
श्रेष्ठां दशां विदधति स्ववयःसु खेटाः ॥६॥
नीचशत्रुगृहं प्राप्ताः शत्रुनिम्नांशसूर्यगाः ।
विवर्णाः पापसंबन्धा दशां कुर्युरशोभनाम् ॥७॥
तुङ्गाच्च्युतस्य हि दशा सुहृदुच्चांशेsवरोहिणी मध्या ।
नीचाद्रिपुनीचांशे ग्रहस्य चारोहिणी कष्टा ॥८॥
सविता दशाफलानां पाचयिता चन्द्रमाः प्रपोषयिता ।
राशिविशेषेणेन्दोरतः फलोक्तिर्दशारम्भे ॥९॥
मूलदशायामिन्दोः कन्यासु प्रेक्षिते चन्द्रे ।
पण्याङ्गनाभिरनिशं समागमं प्राहुरिह यवनाः ॥१०॥
सौम्यस्त्रीधनलाभः कुलीरगेन्दौ भवेद्दशारम्भे ।
कन्यां दूषयति नरः कुजभवने हन्ति वा युवतिम् ॥११॥
विद्याशास्त्रज्ञानं मित्रप्राप्तिं करोति बुधराशौ ।
शौक्रेsन्नपानमतुलं सौख्यं चन्द्रे विनाशं च ॥१२॥
सुखधममानाज्ञाप्तिं जीवगृहे दिशति शीतांशुः ।
परिणतवयसमरूपां सौरगृहे वर्धकीं वाsपि ॥१३॥
दुर्गारण्यनिवासं कर्षणगृहकर्मसेतुकर्मान्तम् ।
सिंहे शशी प्रकुरुते स्त्रीपुत्रविवादभरतिं च ॥१४॥
बन्ध्वर्थक्षयरोगाः कुजसौराभ्यां बुधेन पाण्डित्यम् ।
दृष्टे तद्योनिसमैः शेषेश्चन्द्रे निशाफलैर्योगः ॥१५॥
पाकस्वामिनि लग्ने सुहृदाः वर्गेsथवाsपि सौम्यानाम् ।
श्रेष्ठदशायां सूतिर्लग्नादुपचयगृहस्थैर्वा ॥१६॥
मित्रोच्चोपचयस्थाने त्रिकोणे सप्तमे तथा ।
पाकेश्वरात्स्थितश्चन्द्रः कुरुते स्वफलां दशाम् ॥१७॥
विपरीते स्थिते चन्द्रे दशादौ पर्यवस्थिते ।
स्वोच्चगस्यापि खेटस्य दशा न प्रतिपूजिता ॥१८॥
शत्रुनीचनवांशेषु शस्ते राशौ ग्रहस्य च ।
दशा मिश्रफला रिक्ता विबलस्य दशा मता ॥१९॥
द्रेक्काणे च दशा मूर्तेः पूजिता मध्यमाधमा ।
चरे मिश्रप्रतीपा च स्थिरे पापेष्टमध्यमाः ॥२०॥
चन्द्रावनेयसोमजसितजीवदिवाकरार्किहोराणाम् ।
क्रमशो दशापरिग्रह इष्टो नैसर्गिकश्चैव ॥२१॥
स्वोच्चस्वकालबलिनः सम्पूर्णबलस्य वा निसर्गभवा ।
उत्तमशुभफदासौ ग्रहस्य नित्यं दशा भवति ॥२२॥
स्वराशौ स्वत्रिकोणे च स्वांशे च शुभमध्यमा ।
स्वोच्चभिलाषिणश्चैव मित्रराश्यादिसंस्थिते ॥२३॥
शुभाधमदशा ज्ञेया विपरीतमतस्थिते ।
अनेनैव विधानेन विज्ञेया पापदा दशा ॥२४॥
भानुदशायां लभते नवौषधाद्ध्वविषदौस्थ्यनैरर्थ्यात् ।
गिरिदन्तचर्मवह्निक्रौर्यनरेन्द्राहवाद्यैश्च ॥२५॥
नृपतेरर्थावाप्तिं धैर्यं भूयस्तथोद्यमं तैक्ष्ण्यम् ।
ख्यातिं प्रतापवृद्धिं श्रेष्ठत्वं भूपतित्वं च ॥२६॥
भृत्यार्थचोरचक्षुःशस्त्राग्न्युदकक्षितीश्वराद्बाधाः ।
सुतपत्नीबन्धुजनैर्निपीडितः स्याच्च पापरतिः ॥२७॥
क्षुत्तृष्णार्तिः शोको त्दृत्पीडा पैत्तिकास्तथा रोगाः ।
गात्रच्छेदो भवति हि सूर्यदशायामनिष्टायाम् ॥२८॥
चन्द्रदशायां वित्तं स्त्रीसंगममार्दवात्पथि विहारात् ।
जलतुहिनक्षीररसैरिक्षुविकारैस्तथा क्रीडा ॥२९॥
द्विजमन्त्राणां लब्धिः पुष्पाम्बरसेवनं मधुरता च ।
अर्थविनाशमकस्माद्भूपसदो (?) द्वेष्यतां लभते ॥३०॥
तैष्ण्यादवाप्तसिद्धिः पूजां प्राप्नोति गुरुनृपाभ्यां च ।
मेधाधृतिपुष्टिकरी चन्द्रदशा शोभना नित्यम् ॥३१॥
कुरुते भय कुलस्य च चन्द्रदशा स्वकुलविग्रहं कष्टम् ।
निद्रालस्यं स्त्रीणां भयजननी शोकदा रतिदा ॥३२॥
भौमदशायां लभते नृपाग्निचोरप्रयोगरिपुमर्दैः ।
व्यालविषशस्त्रबन्धनसुतैक्ष्ण्यकूटैश्च धनलाभम् ॥३३॥
क्षित्याजाविकतान्त्रिकस्वर्णावश्यादिभिस्तथा द्यूतैः ।
आसवकषायकटुकै रसैश्च धनधान्यभाग्भवति ॥३४॥
मित्रकलत्रविरोधो भ्रातृसुतैर्विग्रहश्च तृष्णा च ।
मूर्च्छा शोणितदोषः शाखाच्छेदो व्रणश्चापि ॥३५॥
परदाररतिर्द्वेष्यो गुरुसत्यानामधर्मनिरतश्च ।
पित्तकृतैरपि दोषैरभिभूतो मानवो भवति ॥३६॥
सौम्यदशायां प्राप्ते मित्रादाढ्याद्धनस्य सम्प्राप्तिः ।
दीक्षितनृपतेर्द्यूताद्वणिग्जनाच्चापि सम्भवति ॥३७॥
वेसरमहीसुवर्ण शुक्तिद्रव्यं यशः प्रशंसा च ।
दूत्यं सौख्यमतुल्यं सौभाग्यं मतिचयख्यातिः ॥३८॥
धर्मक्रियासु सिद्धिर्हास्यरतिः शत्रुसंक्षयो भवति ।
गणितालेख्यलिपीनां कौतुकभागी सदा पुरुषः ॥३९॥
पीडां धातुत्रितयात्पारुष्यं बन्धनं तथोद्वेगम् ।
मानसशोकं वाsपि बुधस्य कष्टा दशा कुरुते ॥४०॥
त्रिदशपतिगुरुदशायां मन्त्री नृपन्रुत्यनीतिभिर्वित्तम् ।
मानगुणानां लब्धिरतिप्रतापः सुहृद्विवृद्धिश्च ॥४१॥
कान्तासुवर्णवेसरगजाश्वभोगी सदा पुरुषः ।
माङ्गल्यपौष्टिकानां लाभो द्विषतां विनाशश्च ॥४२॥
लाभो भवति नराणां प्रीतिः सद्भूमिपैः सार्धम् ।
जनताया नृपवक्रात्पण्याग्राद्गुरुजनाच्च धनलाभः ॥४३॥
व्यजनातपत्रसुमनो वस्त्रध्वजपेयभक्षणादीनाम् ।
गात्रश्वथपृथुशोकं पङ्गुत्वं गुल्मकर्णरोगांश्च ।
पुंस्त्वविनाशं मेदःक्षयं नृपतितो भयं समाप्नोति ॥४४॥
शुक्रदशायां विजयः क्ष्माभवनविलासशयनपत्नीनाम् ।
माल्याच्छादनभोजनयशःप्रमोदो निधिप्राप्तिः ॥४५॥
गेयरतिः स्त्रीसङ्गो नृपतेः कृषितो धनस्य सम्प्राप्तिः ।
ज्ञानेष्टसौख्यसुहृदां मन्मथयोग्योपकरणानाम् ॥४६॥
कुलगुणवृद्धैर्वादो यानासनसंभवानि पापानि ।
स्त्रीनृपतिकृतावश्यं लोकविरुद्धैः सह प्रीतिः ॥४७॥
सौरेर्दशां प्रपन्नः प्राप्नोति पुमान्खरोष्ट्रमहिषाद्यान् ।
कुलटां जरदङ्गीं वा कुलित्थतिलक्रोद्रवादींश्च ॥४८॥
वृन्दग्रामपुराणामधिकारभवं च सत्कारम् ।
लोहत्रपुकादीनां स्वकीयपक्षस्थिरास्पदं चैव ॥४९॥
वाहननाशोद्वेगस्त्वरतिः स्त्रीस्वजनविप्रयोगश्च ।
युद्धेष्वसिद्धिकलहं बन्धनतन्द्रीश्रमं तथा व्यङ्गम् ।
भृत्यापत्यविरोधो भवति च कष्टा यदा दशा सौरेः ॥५१॥
सौम्ये पापफलं प्रोक्तं सामान्यं स्वदशास्विदम् ।
विशेषेण प्रवक्ष्यामि प्रत्येकं फलभेदतः ॥५२॥
स्वोच्चनीचत्रिकोणर्क्षं केन्द्रं शत्रुगृहं तथा ।
पञ्चप्रकारसंयुक्ता दशा भानोः प्रकीर्तिताः ॥५३॥
राज्यं ददाति विपुलं दशा रवेर्लग्नसंस्थितस्य नृणाम् ।
केन्द्रस्थितस्य दद्यात्कटिगलनेत्रप्रकोपमरिगस्य ॥५४॥
नीचस्य दशा भानोरक्ष्णोर्नाशं ज्वरं शिरोरोगम् ।
बन्धनमन्याश्च रुजः कुष्ठामयदर्शनं चिह्नम् ॥५५॥
स्वोच्चप्राप्तस्य दशा ददाति राज्यं सहस्रकिरनस्य ।
तुरगातप्रत्रचामरकरीन्द्रसंवर्धितं सम्यक् ॥५६॥
सवितुर्दशा च पुंसो विदधाति पुरा त्रिकोणसंस्थस्य ।
उत्तमविषयपतित्वं विध्वस्ताशेषदुःखस्य ॥५७॥
शत्रुगृहेsर्कदशायां नयनविनाशो भवेच्च कुब्जत्वम् ।
ज्वालावक्त्रजरोगा भवन्ति कृमयः परिभवाश्च ॥५८॥
अष्टमगतस्य भानोर्दश क्षयं नयति सर्वगात्रं च ।
भ्रमयति देशाद्देशं प्रमापयत्यपि च विक्लिष्टम् ॥५९॥
सामान्यतश्च षोढा चन्द्रदशा भिद्यते समासेन ।
स्वोच्चसुहृच्छत्रुगृहे नीचे क्षीणे प्रपूर्ण च ॥६०॥
तत्रोच्चदशा राज्यं नीचदशा मरणमरिदशा बन्धम् ।
कथयति नलिनीशत्रोर्मित्रदशा स्वस्वजनसम्प्राप्तिम् ॥६१॥
क्षीणेन्दुदशायोगे चिह्नान्येतानि लक्षयेद्विद्वान् ।
उदरामयज्वरशिरोनयनोत्कोपप्रतिश्रयाच्चापि ॥६२॥
बलिनः परिपूर्णस्य च शशिनः कुरुते सदा दशा पुंसाम् ।
दयितासहस्रपरिवृतमन्तःपुरमुत्तमस्त्रीकम् ॥६३॥
भवति नरस्य भ्रंशो विषयस्यान्तःपुरस्य भृत्यानाम् ।
अष्टमचन्द्रदशायां म्रियते च स्वजनपरिभूतः ॥६४॥
यन्त्रतृणकाष्ठगोमयवंशकरञ्जीफलोदकाजीवी ।
भवति कदन्नकुचेली नृपोsपि भृतकोsरिगृहदशायाम् ॥६५॥
लग्नगृहस्य हि दशा मण्डललाभं तथोच्चगस्यापि ।
केन्द्रस्थितस्य कुरुते धनवाहनदेशसम्प्राप्तिम् ॥६६॥
कष्टदशा व्यसनकरी मरणं च करोति नैधनस्थदशा ।
अस्तमितग्र्हपाको बन्धनमात्रेण पीडयति ॥६७॥
वक्रोपगस्य हि दशा भ्रमयति च कुलालचक्रवत्पुरुषम् ।
व्यसनानि रिपुविरोधं करोति पापस्य न शुभस्य ॥६८॥
रिक्तातिरिक्तनिम्नातिनिम्नरिपुहृतिरिपुगृहदशासु ।
पृथ्वीपतिरपि भूत्वा स्वभृत्यभृत्यो भवेत्पुरुषः ॥६९॥
देशत्यागो व्याधिर्भ्रंशोत्थानं मुहुर्मुहुः कलहः ।
बन्धनमरातिजनितं रिपुराशिगतस्य हि दशायाम् ॥७०॥
महितकरिगलितमदजलसेकक्ष्मापीठवारितरजस्कः ।
राजा कष्टसहायो रिक्तदशायां ध्रुवं भ्रमति ॥७१॥
अङ्गप्रत्यङ्गानां छेदं विदधाति षष्ठशत्रुदशा ।
कोणद्यूनारिदशा निधनारिदशा शिरश्छेदम् ॥७२॥
रिपुभयविदेशगमनं बन्धनरोगादिपीडनं भवति ।
नीचस्थग्रहपाके राजाभिभवो ध्रुवं पुंसाम् ॥७३॥
चिन्ता स्वाप्नानुभवैः परिणमति फलं विहीनवीर्यस्य ।
आदौ दशास फलदः शीर्षोदयराशिसंस्थितो विहगः ।
उभयोदये च मध्ये स्वान्त्ये पृष्ठोदये च नीचर्क्षे ॥७५॥
इति कल्याणवर्मविरचितायां सारावल्यां मूलदशाफलं नाम चत्वारिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP