संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
चतुश्चत्वारिंशोsध्यायः ।

चतुश्चत्वारिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


अत्युग्रमतिद्रव्यं महान्तमपि भास्करः स्वतुङ्गस्थः ।
मृष्टाशनाम्बराढ्यं सुभूषणं शीतगुः कुरुते ॥१॥
तेजस्विनं कुतनयो दुष्प्रसहं गर्वितं प्रवासरतम् ।
मेधाविनं कुलाढ्यं सुनिपुण्यवाक्यं बुधः स्वोच्चे ॥२॥
विख्यातं गुरुराढ्यं विद्वांसं सत्कृतं कुशलम् ।
स्वोच्चे भृगोश्च तनयो विलासहास्यप्रगीतनृत्तरतम् ॥३॥
स्वोच्चस्थो रवितनयो नृपलब्धनियोगमभिजनयेत् ।
ग्रामपुराधिपतित्वमरण्यधान्यं कुनारिलाभं च ॥४॥
भानुस्त्रिकोणसंस्थो धनवन्तं मुख्यमतिनिपुणम् ।
भोक्तारं गुणवन्तं शशी प्रसूतौ त्रिकोणगः पुरुषम् ॥५॥
वक्रोsपि तस्करपतिं शूरं खलु निर्दयं चापि ।
सौम्यो विनोदशीलं जयिनं च स्वत्रिकोणगः कुरुते ॥६॥
जीवः पुनर्हितकरं महत्तरं नयविदं सुखोपेतम् ।
दानवपूज्यो जनयेद्ग्रामपुरवरिष्ठमाढ्यमतिसुभगम् ॥७॥
आत्मत्रिकोण आर्किर्धनतृप्तं कुलयुतं शूरम् ।
तीक्ष्णमयूखः कुरुते महोग्रमत्युच्चकर्माणम् ॥८॥
धर्मरतं हिमरश्मिर्मनस्विनं रूपवन्तमात्मर्क्षे ।
आढ्यं प्रचण्डमचलं भौमः कुरुते स्वराशिगः पुरुषम् ॥९॥
शशितनयोsपि विधत्ते वल्गुकथं पण्डितं वाsपि ।
काव्यश्रुतिज्ञमाढ्यं गुरुचेष्टं वाक्पतिः स्वराशिस्थः ॥१०॥
दानवपूज्यः कुरुते कृषीवलं स्फीतवित्तं च ।
कुरुते शनैश्चरोsपि च मान्यमदुःखं स्वराशिगः पुरुषम् ॥११॥
मित्रगृहेsर्कः ख्यातं स्थिरसौहृदमर्थदातारम् ।
मित्रर्क्षगः शशाङ्को यतस्ततो लब्धसौख्यबहुमानम् ॥१२॥
अङ्गारकोsपि कुरुते सुहृद्धनारक्षणासक्तम् ।
शशिजः सुहृद्गृहगतः करोति चातुर्यहास्यधनवन्तम् ॥१३॥
वचसामधिपः पूज्यं सतां च सुविशिष्टकर्माणम् ।
मित्रगृहे भृगुतनयः सुहृत्प्रियं दयितवित्तमतिशूरम् ॥१४॥
भास्करसूनुः कुरुते परान्नभोजिनमधर्मकर्मरतम् ।
नीचे सविता कुरुते प्रेष्यं बान्धवजनावधूतं च ॥१५॥
हिमरश्मिरल्पपुण्यं रोगिणमपि दुर्भगं लोके ।
नीचस्थः क्षितितनयोsनर्थव्यसनोपतप्तमतिनीचम् ॥१६॥
कुरुते हिमकरपुत्रः क्षुद्रं स्वज्ञातिबन्धुवैरं च ।
नीचे गुरुः प्रकुरुते मलिनं प्राप्तावमानमतिदीनम् ॥१७॥
असुरदयितोsस्वतन्त्रं प्रणष्टदारं विषमशीलम् ।
कोणो विपन्नशीलं विगर्हिताचारमर्थरहितं च ॥१८॥
कुरुते शत्रुगृहेsर्को निःस्वं विषयप्रपीडितं चापि ।
तुहिनमयूखः कुरुते हृद्रोगिणमरिगृहे नरं सततम् ॥१९॥
बन्धारिभङ्गभाजं दीनं विकलं च दुर्भगं भौमः ।
अज्ञानमतिविहीनं बुधोsरिभे नैकदुःखमतिदीनम् ॥२०॥
क्लीबं गुरुर्विधत्ते नयहीनं धनविहीनं च ।
शुक्रोsरिगृहे भृतकं कुतन्त्रमतिदुःखितं जनयेत् ॥२१॥
भास्करसुतोsपि कुरुते मलिनं व्याध्यादिशोकसन्तप्तम् ।
स्वेषूच्चभागेषु फलं समग्रं स्वक्षेत्रतुल्यं भवनांशकेषु ।
नीचारिभागेषु जघन्यमेव मध्यं फलं मित्रगृहांशकेषु ॥२२॥
द्वावुच्चगौ जनयतो धनिनं कीर्त्यान्वितं सदा पुरुषम् ।
नगरारक्षकमाढ्यं चमूपतिं त्रयः प्रथितम् ॥२३॥
आढ्यं नृपात्तकीर्तिं चत्वारो राजधर्मसंयुक्तम् ।
ख्यातं नृपतीष्टतमं पञ्चानेकविधवृद्धकोशं च ॥२४॥
षड् ग्रहाः स्वोच्चगाः कुर्युर्नृपतिं पुरुषं सदा ।
प्रदानमनसम्पन्नं बहुवाहनमण्डितम् ॥२५॥
स्वोच्चं याताः सर्वे समुद्रपर्यन्तमेदिनीनाथम् ।
जनयत्नि चक्रवर्तिनमवनीशं जातकं चिन्त्यम् ॥२६॥
द्वाभ्यां त्रिकोणसंस्थाभ्यांकुटुम्बी कुलवर्धनः ।
श्रेष्ठः प्रख्यातकीर्तिश्च ग्रहाभ्यां भुवि जायते ॥२७॥
महाधनस्त्रिभिश्चैव गणग्रामाधिनायकः ।
आढ्यो नृपाप्तसत्कारश्चतुर्भिर्लोकसंमतः ॥२८॥
आरक्षकः प्रधानः सेनापुरनगरभूपकोशानाम् ।
पञ्चग्रहैस्त्रिकोणे भवति कुटुम्बी सुबहुसौख्यः ॥२९॥
विद्यादानधनौघैः समन्वितो भवति षड्भिरेव पुमान् ।
राज्यं प्रशास्ति नियतं गोपालकुलेsपि संजातः ॥३०॥
स्वत्रिकोणगतैः सर्वैर्भवेज्जातो महीपतिः ।
वसुस्त्रीबलसम्पन्नो विद्याशास्त्रविशारदः ॥३१॥
द्वौ स्वगृहस्थौ कुरुतः कुलाधिकं बन्धुपूजितं धन्यम् ।
वंशकरमर्थसहितं स्थानयशोभिस्त्रयो विहगाः ॥३२॥
ख्यातं विशिष्टचेष्टं श्रेणीपुरनगरपं च चत्वारः ।
पञ्चावनीश्वरसमं प्रभूतगोभूमियुवतिसम्पन्नम् ॥३३॥
षड्भिः प्रवृद्धशब्दं द्युतिकोशस्वजनवाजिमानाढ्यः ।
भवति नृपवंशजातो नियतं पृथिवीपतिः स्वर्क्षे ॥३४॥
राजाधिनृपं स्वर्क्षे जनयन्ति जितारिपक्षिमिह सप्त ।
मित्राश्रयं सुवृत्तं द्वौ मित्रगृहसमाश्रितौ कुरुतः ॥३५॥
बान्धवसुहृदुपकर्ता त्रिभिर्विशिष्टो भवेद्गुणैः ख्यातः ।
ब्राह्मणदेवाराधनपरश्चतुर्भिर्धुरन्धरः ख्यातः ॥३६॥
राजोपसेवकः स्यात्पञ्चभिराढ्यो नरेश्वरः कर्ता ।
विस्तीर्णभोगवाहनवसुमान्षड्भिर्नरेन्द्रतुल्यः स्यात् ॥३७॥
सर्वैर्मित्रर्क्षगतैर्बहुवाहनभृत्यसाधनो राजा ।
द्वाभ्यां नीचे नीचश्चिन्ताबह्वाग्रहसमेतः ॥३८॥
मूर्खोsधर्मरतोsस्वः त्रिभिर्ग्रहैरध्वगो नरः प्रेष्यः ।
आलस्यनष्टचेष्टश्चतुर्भिरिह नीचगैर्भृतकः ॥३९॥
अगृहः प्रभिन्नादारः पञ्चभिरिह कथ्यते नरो दासः ।
खासभ्यश्रमतप्तः षड्भिर्नीचो भवेत्क्षामः ॥४०॥
भिक्षुस्त्यक्ताशितभुग्भवति पुमान्विगतसर्वस्वः ।
नीचैः सप्तभिरखिलैर्दिक् चिरविधृताम्बरः सूतः ॥४१॥
द्वावरिभवनसमेतौ क्लेशवतां नित्यविग्रहरुचीनाम् ।
अतिपरिभूतानामपि नॄणां जन्मप्रदौ कथितौ ॥४२॥
विविधव्ययदुःखभुजां त्रयः श्रमोत्पन्ननष्टवित्तानाम् ।
चत्वार इष्टयोषित्पुत्रार्थविनाशजाधितप्तानाम् ॥४३॥
पञ्चारिगृहे विहगा इष्टव्य्सनाभिघाततप्तानाम् ।
षड्रोगाङ्कितवपुषां दुःखवतां चैव जन्मकराः ॥४४॥
सप्तारिभे ग्रहेन्द्रा बीभत्सकुले प्रसूतानाम् ।
शय्याच्छादनभोजनवञ्चितकानां भवन्ति सदा ॥४५॥
इति कल्याणवर्मविरचितायां सारावल्यां उच्चादिचिन्तनं नाम चतुश्चत्वारिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP