संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
पञ्चचत्वारिंशोsध्यायः ।

पञ्चचत्वारिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


स्त्रीणां जन्मफलं तुल्यं पुंभिः सार्धं यदुच्यते ।
विशेषस्त्रत्र यो दृष्टः कथ्यते विस्तरेण सः ॥१॥
वैधव्यं निधने चिन्त्यं शरीरं जन्मलग्नतः ।
सप्तमे पतिसौभाग्यं पञ्चमे प्रसवस्तथा ॥२॥
प्रकृतिस्था लग्नेन्द्वोः समभे सच्छीलरूपाढ्या ।
भूषणगुणैरुपेता शुभवीक्षितयोश्च युवतिः स्यात् ॥३॥
पुरुषाकृतिशीलयुता दुःशीला दुःखिता विषयराशौ ।
क्रूरैर्वीक्षितयुतयोः पापा स्त्री स्याद्गुणैर्हीना ॥४॥
लग्नेन्द्वोर्यो बलवांस्त्रिंशांशेsधिष्ठितोsधिपैः फलं क्रमशः ।
भूसुतभार्गवबोधनसुरगुरुमार्तण्डदेहभवैः ॥५॥
कन्येव स्वग्रुहे दुष्टा भौमत्रिंशांशके भवेत् ।
कुचरित्रा तथा शौक्रे समाया बोधनेsबला ॥६॥
जीवे साध्वी नटी दासी मान्दे स्यात्कपटी मता ।
शौक्रें प्रकीर्णकामा च बौधे गुणवती भवेत् ॥७॥
जैवे सती शनौ क्लीबा दुष्टा कौजे सितर्क्षगे ।
शौक्रे ख्यातगुणा बौधे कलासु निपुणा मता ॥८॥
जैवे गुणान्विता मन्दे पुनर्भूश्चन्द्रभे ततः ।
स्वच्छन्दा कथिता कौजे शौक्ले च कुलपांसना ॥९॥
बौधे शिल्पान्विता नारी जैवे बहुगुणा स्मृता ।
पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती ॥१०॥
बौधे पुंश्चेष्टिता जैवे राज्ञी मन्दे कुलच्युता ।
कौजे बहुगुणार्यर्क्षे शौक्रे वाग्व्यसनी तथा ॥११॥
बौधे विज्ञानसंयुक्ता जैवे नैकयुणा स्मृता ।
मन्दे चाल्परतिः प्रोक्ता दासी कौजे तथार्किभे ॥१२॥
सुप्रज्ञा च भवेच्छौक्रे बुधे दुःस्था खला तथा ।
जैवे पतिव्रता नित्यं मन्दे नीचानुसेविनी ॥१३॥
शुक्रासितौ यदि परस्परभागसंस्थौ
शौक्रे च दृष्टिपथगावुदये घटांशे ।
स्त्रीणामतीव मदनाग्निमदः प्रवृद्धः
स्त्रीभिः शमं च पुरुषाकृतिभिर्लभन्ते ॥१४॥
शून्येsस्ते कापुरुषो बलहीनः सौम्यदर्शनविहीने ।
चरभे प्रवासशीलो भर्ता क्लीबो ज्ञमन्दयोश्च भवेत् ॥१५॥
उत्सृष्टा सूर्येsस्ते कुजे च विधवा नवोढैव ।
कन्यैवाशुभदृष्टे शनैश्चरे वृद्धतां याति ॥१६॥
अशुभे क्षीणेsस्तगते त्यक्ता पत्या भवेदशुभदृष्टे ।
क्रूरैर्विधवास्तगतैर्भवति पुनर्भूस्तथा मिश्रैः ॥१७॥
अन्योन्यभागगतयोः सितकुजयोरन्यपुरुषसक्ता स्यात् ।
द्यूने शिशिरगुतनये स्याद्युवतिरनुज्ञया भर्तुः ॥१८॥
सौरारगृहे तद्वच्छशिनि सशुक्रे विलग्नगे जाता ।
मात्रा साकं कुलटा क्रूरग्रहवीक्षिते भवति ॥१९॥
द्यूने तु कुजनवांशे शशिना दृष्टे सरोगयोनिः स्त्री ।
सद्भृगुभागे चारुश्रोणी पतिवल्लभा भवति ॥२०॥
द्यूने वृद्धो मूर्खः सौरगृहे स्यान्नवांशके नाथः ।
स्त्रीलोलः क्रोधपरः कुजभेsथ नवांशके भर्ता ॥२१॥
शुक्रगृहेsथ नवांशेsतिरूपसौभाग्यसंयुतो भर्ता ।
नैपुणविज्ञानयुतस्तथैव बौधेsथवा नवांशे वा ॥२२॥
मदनार्तो मृदुचित्तः शशिभे नवमेंsशकेsथवा भर्ता ।
गुरुसितभागेsप्यथा गुणवान्विजितेन्द्रियो भवति ॥२३॥
अतिकर्मकृदतितीक्ष्णो रविभेsप्यथवांशके भवति भर्ता ।
सप्तमभवनोपेतैर्नित्यं स्त्रीणां समवधार्यम् ॥२४॥
ईर्ष्यान्विता सुखपरा लग्ने सितचन्द्रयोर्बुधेन्द्वोश्च ।
सुखिता कलासु कुशला गुणशतसहिता विनीता स्यात् ॥२५॥
शुक्रबुधयोर्विलग्ने रुचिरा सुभगा कलासु निपुणा च ।
दास्यम्बरसौख्ययुता शुभेषु पापेषु विपरीता ॥२६॥
पापेsष्टमे तु विधवा निधनाधिपतिर्नवांशके यस्य ।
तस्य दशायां मरणं वाच्यं तस्याः शुभैर्द्वितीयस्थैः ॥२७॥
कन्यालिवृषभसिंहे शिशिरमयूखेsल्पपुत्रा स्यात् ।
पुत्रभवने शुभयुते निरीक्षिते वा तथैव स्यात् ॥२८॥
रिक्ते बुधेन्दुभृगुजै रविजे च मध्ये
शेषैर्बलेन सहितैर्विषमर्क्ष्लग्ने ।
जाता भवेत्पुरुषिणी युवती सदैव
पुंश्चेष्टिता विचरति प्रथिता च लोके ॥२९॥
क्रूरे जामित्रगते नवमे यदि खेचरो भवति नूनम् ।
आप्नोति प्रव्रज्यां पापग्रहसम्भवामबला ॥३०॥
बलिभिर्बुधगुरुशुक्रैः शशाङ्कसहितैर्विलग्नगैः समभे ।
स्त्री ब्रह्मवादिनी स्यादनेकशास्त्रार्थकुशला च ॥३१॥
जन्मकाले विवाहे च चिन्तायां वरणे तथा ।
चिन्त्यं स्त्रीणां तु यत्प्रोक्तं घटते तत्पतिष्वपि ॥३२॥
इति कल्याणवर्मविरचितायां सारावल्यांस्त्रीजातकफलो नाम पञ्चचत्वारिंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP