संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित १६१ - १७०

देवप्रवाहः - सुभाषित १६१ - १७०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३३. हरिहरौ

यद्बद्धार्धजटं यदर्धमुकुटं यच्चन्द्रमन्दारयोर्
धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः ।
तत्खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर्
वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नामाङ्कमेकं वपुः ॥१६१॥

राजशेखरस्य । (सु.र. १६३९)

नियमितजटावल्लीलीलाप्रसुप्तमहोरगं
चरणकमलप्रान्ते मुक्तस्वविक्रमगोवृषम् ।
विततफणिभुक्पत्रच्छत्रं गदालगुडश्रियं
हरिहरवपुर्ब्रह्मोपास्यं पुनातु जगत्त्रयम् ॥१६२॥

भवानन्दस्य ।

येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
सोऽव्यादिष्टभुजङ्गहारवलयस्तां सर्वदो माधवः ॥१६३॥

भारवेः । (स्व४४, सूक्तिमुक्तावलि २.१०४, Sआह्.द्. १०.१२)

एकावस्थितिरस्तु वः पुरमुरप्रद्वेषिणोर्देवयोः  
प्रालेयाञ्जनशैलशृङ्गसुभगच्छायाङ्गयोः श्रेयसे ।
तार्क्ष्यत्रासविहस्तपन्नगफटा यस्यां जटापालयो  
बालेन्दुद्युतिकोशसुप्तजलजो यस्यां च नाभीह्रदः ॥१६४॥

तुङ्गोकस्य ।

यज्जम्बूकम्बुरोचिः फणधरपरिषद्भोजिभोगीन्द्रकान्तं
नन्दच्चन्द्रारविन्दद्युतिचरणशिरःस्यन्दिमन्दाकिनीकं  ।
रक्षासंहारदक्षं मदनसमुदयोद्दीपनं शश्वदव्याद्
अव्याघातं विबोधेऽप्युदधिगिरिसुताकान्तयोर्देहमेकम् ॥१६५॥

जलचन्द्रस्य ।

३४. कान्तासहितहरिहरौ

सम्भोगस्पृहयालुमन्मथपुनर्जन्मास्पदं भूर्भुवः
स्वः पायात्पुरुषोत्तमक्रतुभिदोरर्धार्धपूर्णं वपुः ।
यल्लक्ष्मीगिरिजाकटाक्षकुटिलक्रीडाहठाकृष्टिभिः
स्यादेव त्रुटितं परस्परगुणस्यूतं न चेदन्तरा ॥१६६॥

त्रिपुरारिपालस्य ।

वपुरवतु जटाकिरीटमिश्रं
पुरमुरसूदनयोर्विमिश्रितं वः ।
गिरिजलघिसुतास्वभर्तृकण्ठ
ग्रहचलिताहृतबाहुवल्लरीकम् ॥१६७॥

तस्यैव ।

स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्
तदवतु वपुरेकं कामकंसद्विषोर्वः ।
न विरमति भवान्याः सार्धमब्धेर्दुहित्रा
सदृशमहसि कण्ठे यत्र सीमाविवादः ॥१६८॥

योगेश्वरस्य । (शा.प. ११०, सूक्तिमुक्तावलि २.१०३)

देवस्यैकतमालपत्रमुकुटस्यार्धं पुरद्वेषिणो
देहार्धेन समस्यमानमसमं श्वःश्रेयसायास्तु वः ।
यस्मिन्भूधरकन्यकाब्धिसुतयोरप्राप्तसम्भोगयोर्
अन्योन्यप्रतिकर्मनर्मभिदुरो भूयाननङ्गज्वरः ॥१६९॥

हरेः ।

धात्रा सौहृदसीमविस्मितमुखं भेदभ्रमापासनात्
सानन्दं मुनिभिः सनिर्वृति सुरैरेकत्र सेवासुखात।
पार्वत्या स्वपदावकृष्टिकुटिलभ्रूभङ्गमालोकितः
पायाद्वो भगवांश्चराचरगुरुर्देहार्धहारी हरः ॥१७०॥

आर्याविलासस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP