संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ४४१ - ४६०

देवप्रवाहः - सुभाषित ४४१ - ४६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


८९. दक्षिणवातः

चुम्बन्नाननमालुठन्स्तनतटीमान्दोलयन्कुन्तलं
व्यस्यन्नंशुकपल्लवं मनसिजक्रीडां समुल्लासयन।
अङ्गं विह्वलयन्मनो विकलयन्मानं समुन्मूलयन्
नारीणां मलयानिलः प्रिय इव प्रत्यङ्गमालिङ्गति ॥४४१॥

विनयदेवस्य । (सु.र. ११३३)

एते मे मलयाद्रिकन्दरजुषस्तच्छाखिशाखावली
लीलाताण्डवसम्प्रदानगुरवश्चेतोभुवो बान्धवाः ।
चूतोन्मत्तमधुव्रतप्रणयिनीहुङ्कारझङ्कारिणो
हा कष्टं प्रसरन्ति पान्थयुवतिजीवद्रुहो वायवः ॥४४२॥

श्रीपतेः ।

अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचारा
श्चारून्नुल्लासयन्तो द्रविडवरवधूहारधम्मिल्लभारान।
जिघ्रन्तः सिंहलीनां मुखकमलवनं केरलीनां कपोलं
चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥४४३॥

कस्यचित। (सु.र. ११२६)

ये दोलाकेलिकाराः किमपि मृगदृशां मन्युतन्तुच्छिदो ये
सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि ।
ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं
वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥४४४॥

राजशेखरस्य । (वि.शा.भ. १.२७, शा.प. ३८१६, सूक्तिमुक्तावलि ५९.२९, सु.र. ११४५)

स्वैरं स्वैरं द्रविडललनागण्डपीठं स्पृशन्तः
कर्णाटीनामटनकुटिलाः कुन्तलावर्तनेषु ।
व्याधुन्वन्तो बकुललवलीनागपुंनागवल्ली
र्लोपामुद्रादयितकुकुभो मारुताः संचरन्ति ॥४४५॥

कस्यचित।
९०. नदीवातः
प्रतितटिनि तरङ्गान्मन्दमान्दोलयन्त
स्तरुणकरुणमल्लीफुल्लमुल्लासयन्तः ।
इह हि नववसन्ते वान्ति सीमन्तिनीनां
सुरतसमरखेदच्छेदधीराः समीराः ॥४४६॥

कस्यचित।

धुनानः कावेरीपरिसरभुवश्चम्पकतरू
न्मरुन्मन्दं कुन्दप्रकरमकरन्दानवकिरन।
प्रियप्रेमावर्षच्युतरचनमामूलसरलं
ललाटे लाटीनां लुठितमलकं ताण्डवयति ॥४४७॥

अचलस्य । (सु.र. ११२९)

रेवानिर्झरवारिबिन्दुशिशिरः प्रेयानिवायं सखे
वातः फुल्ललवङ्गसङ्गमवशान्मन्दः कुरङ्गीदृशाम् ।
वक्त्रं चुम्बति वेपथुं जनयति प्रोद्घाटयत्यंशुकं
शीत्कारं तनुते तनीति पुलकं केशान्तमाकर्षति ॥४४८॥

कस्यचित।

वहति मलयशैलोपान्तविश्रान्तवल्ली
नवकिसलयभङ्गक्षीरसौरभ्यबन्धुः ।
रहसि परिचितोऽयं पाण्ड्यसीमन्तिनीनां
दरतरलितरेवातीरनीरसमीरः ॥४४९॥

उमापतिधरस्य ।

उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः
कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः ।
अमी चैत्रे मैत्रावरुणि तरुणीकेलिकङ्केल्लिमल्ली
चलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥४५०॥

राक्षसस्य । (शा.प. ३८१०)

९१. समुद्रवातः

वहति जलधिकूले बालताम्बूलवल्ली
चलनविधिविदग्धः सान्द्रनीहारसार्द्रः ।
गगनचरपुरन्ध्रीदन्तनिर्भिन्नवन्य
क्रमुकफलकषायामोदसौम्यः समीरः ॥४५१॥

दक्षस्य ।

लवणजलधिवेलाशीकरासारवर्षी
सुरतरभसखिन्नद्राविडीभुक्तमुक्तः ।
वहति मलयशैलारण्यदोलाविलासी
तरुणकरुणमल्लीगन्धबन्धुः समीरः ॥४५२॥

धर्मपालस्य ।

ये कल्लोलैश्चिरमनुगता दक्षिणस्याम्बुराशेः
पीतोच्छिष्टास्तदनु मलये भोगिभिश्चन्दनस्थैः ।
अन्तर्भ्रान्ताः प्रतिकिसलयं पुष्पितानां लतानां
सम्प्राप्तास्ते विरहशिखिनो गन्धवाहाः सहायाः ॥४५३॥

अमरसिंहस्य ।

मन्दान्दोलितदक्षिणार्णवचलत्कल्लोललीलालस
त्कर्णाटीरतकेलिलोलसुमनोमालासमुल्लासिनः ।
वाताः केरलकामिनीकुचतटे लाटीललाटे मुहुः
खेलन्तो विकिरन्ति मालववधूधम्मिल्लमल्लीस्रजः ॥४५४॥

कस्यचित।

लावण्यैश्चक्रपाणेः क्षणधृतगतयः प्रांशुभिश्चन्द्रकान्त
प्रासादैर्द्वारकायां तरलितचरमाम्भोधितीराः समीराः ।
सेवन्ते नित्यमाद्यत्करिकठिनकरास्फालकालप्रबुद्ध
क्रुध्यत्पञ्चाननोग्रध्वनिभरविगलच्चण्डहुङ्कारगर्भाः ॥४५५॥

कस्यचित।
९२. प्राभातिकवातः

अयमुषसि विनिद्रद्राविडीपीनतुङ्ग
स्तनपरिसरसान्द्रस्वेदविन्दूपमर्दी ।
स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो
वहति सखि भुजङ्गीभुक्तशेसः समीरः ॥४५६॥

कस्यचित। (सु.र. ११४४)

प्रभाते सन्नद्धस्तनिततनिमानं जलधरं
स्पृशन्तः सर्वत्र स्फुटिततरमल्लीसुरभयः ।
अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी
ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ॥४५७॥

अचलस्य । (सु.र. ११३९)

रजनिकरमयूखोन्निद्रनीलोत्पलाली
परिमलबहुगन्धो बधुरस्तत्परागैः ।
कवलितरतिखेदस्वेदबिन्दुर्निशान्ते
पुलकयति तुषारासारवर्षी समीरः ॥४५८॥

सरसिरुहस्य ।

रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो
व्यालोलालकवल्लरीं प्रचलयन्धुन्वन्नितम्बाम्बरम् ।
प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजो
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥४५९॥ अमरुकस्य ।

(अमरु ५८; शा.प. ३७३२, सूक्तिमुक्तावलि ८३.१)

स्तनपरिसरभागे दूरमावर्तमानाः
श्रिततनिमनि मध्ये किञ्चिदेव स्खलन्तः ।
ववुरतनुनितम्बाभोगरुद्धा वधूनां
निधुवनरसखेदच्छेदिनः कल्यवाताः ॥४६०॥

रत्नाकरस्य । (स्व२१६७, शा.प. ३७३०)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP