संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित १४१ - १५०

देवप्रवाहः - सुभाषित १४१ - १५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२९. गणेशः

एकः स एव परिपालयताज्जगन्ति
गौरीगिरीशचरितानुकृतिं दधानः ।
आभाति यो दशनशून्यमुखैकदेश
देहार्धहारितवधूक इवकदन्तः ॥१४१॥

वसुकल्पस्य । (सु.र. ९४)

कपोलादुड्डीनैर्भयवशविलोलैर्मधुकरैर्
मदाम्भःसंलोभादुपरि पतितुं बद्धपटलैः ।
चलद्बर्हच्छत्रश्रियमिव दधानोऽतिरुचिराम्
अविघ्नं हेरम्बो जगदघविघ्âतं घटयतु ॥१४२॥

तस्यैव । (सु.र. ९३)

सन्ध्यासिन्दूररागारुणगगनतलासङ्गिगङ्गोत्तमाङ्ग
त्वङ्गन्नक्षत्रमालाकृतरुचिररुचिः कर्णशंखीकृतेन्दुः ।
निस्तोयऽम्भोदवृन्दैः श्रुतियुगलचलच्चामराडम्बरश्रीर्
अव्याजालङ्कृतिर्वः प्रवितरतु गणग्रामणीर्मङ्गलानि ॥१४३॥

दङ्कस्य ।

गर्जद्गभीरघनघर्घरघोरघोष
दिग्दन्तिभीतिजननोद्गतकण्ठनादः ।
धुन्वन्मुखं तव निरस्यतु सर्वविघ्नं
लम्बोदरः सहजनाठ्यरसप्रवृत्तः ॥१४४॥

पापाकस्य ।

देवेन्द्रमौलिमन्दारमकरन्दकणारुणाः ।
विघ्नं हरन्तु हेरम्बचरणाम्बुजरेणवः ॥१४५॥

उमापतिधरस्य ॥
३०. कार्त्तिकेयः

स्वेच्छारम्यं लुठित्वा पितुरुरसि चिरं भस्मधूलीचिताङ्गो
गङ्गावारिण्यगाधे झटिति हरजटाजूटतो दत्तझम्पः ।
सद्यः सीत्कारकारी जलजडिमरणहन्तपङ्क्तिर्गुहो वः
कम्पी पायादपायाज्ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः ॥१४६॥

बाणस्य । (सु.र. ९१, सूक्तिमुक्तावलि २.४३)

अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कतो वासुकेस्
तर्जन्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान।
एकं त्रीणि नवाष्ट सप्त षडतिव्यस्तास्तसङ्ख्याक्रमा
वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥१४७॥

कस्यचित। (सु.र. ९५, शा.प. १०५)

सुप्तं पक्षपुटे निलीनशिरसं सृष्ट्वा मयूरं पुरः
कृत्तं केन शिरोऽस्य तात कथमित्याक्रन्दतः शैशवात।
अन्तर्हासपिनाकिपाणियुगलस्फालोल्लसच्चेतसस्
तन्मूर्धेक्षणहर्षितस्य हसितं पायात्कुमारस्य वः ॥१४८॥

कस्यचित। (सु.र. ९६)

हंसश्रेणिकुतूहलेन कलयन्भूषाकपालावलीं
बालामिन्दुकलां मृणालरभसादान्दोलयन्पाणिना ।
रक्ताम्भोजधिया च लोचनपुटं लालाटमुद्घाटयन्
पायाद्वः पितुरङ्कभाक्शिशुजनक्रीडोन्मुखः षण्मुखः ॥१४९॥

बलभद्रस्य । (सु.र. ९२)

नालैर्नीलोत्पलानां रचितगुरुजटाजूटविन्यासशोभः
कृत्वा संभुग्नकोटिद्वयमथ विसिनीकन्दमिन्दोः प्रदेशे ।
मातुश्चित्रांशुकेन त्वचमुचितपदे पौण्डरीकीं विधाय
क्रीडारुद्रायमाणो जगदवतु गुहो वीक्ष्यमाणः पितृभ्याम् ॥१५०॥

हलायुधस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP