संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित ९६ - १००

देवप्रवाहः - सुभाषित ९६ - १००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२०. हरनृत्यं

भ्राम्यद्विश्वंभराणि भ्रमिचलननमत्कूर्मकुम्भीनसानि
त्रुष्ट्यत्ताराणि रिङ्गद्धरिणधरशिरःश्रेणीशीर्यद्दृषन्ति ।
दिक्कीरेओदञ्चदम्पि द्रवदमरचमूचक्रचञ्चद्वियन्ति
व्यस्यन्तु व्यापदं वस्त्रिपुरविजयिनस्ताण्डवारम्भणानि ॥९६॥

राजशेखरस्य ।

हेलापाद्रप्रतापान्नमदवनिभराक्रान्तकूर्मेशशेष
प्रोद्भूतश्वासवातोच्छलदुदधिपयोधौतसूर्येन्दुतारम् ।
भ्राम्यद्दोःसङ्घवेगापतदचलकुलध्वानसंत्रस्तविश्वं
त्रैलोक्यैश्वर्यकारि द्यतु तव दुरितं ताण्डवं चन्द्रमौलेः ॥९७॥

वाच्छोकस्य ।

उत्तानाः कति वेल्लिताः कति रयादाभुग्नमध्याः कति  
क्षिप्तोत्क्षिप्तविकुञ्चिताः कति भुजास्तौर्यत्रिकानुक्रमात।
कल्पान्तेषु महानटस्य झटिति प्रक्रान्तचक्रभ्रमि  
भ्रान्तौ केवलमग्निहासगरलैर्लेखात्रयं पातु वः ॥९८॥

सागरधरस्य ।

पायाद्वः सुरदीर्घिकाजलरयभ्राम्यज्जटामण्डली
वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलम् ।
सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल
ग्रासत्रस्तसुराङ्गनाकलकलक्रीडाविलक्षो हरः ॥९९॥

ब्रह्महरेः । (सु.र. ६८, कर्कराजस्य)

सन्ध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि
व्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः ।
येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम्
उड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकितः ॥१००॥

कस्यचित। (सु.र. ५०, सूक्तिमुक्तावलि २.३१)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP