संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित २०१ - २२०

देवप्रवाहः - सुभाषित २०१ - २२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४१. नरसिंहनखाः

दंष्ट्रासङ्कटवक्त्रघर्घरललज्जिह्वाभृतो हव्यभुग्
ज्वालाभास्वरभूरिकेशरसटाभारस्य दैत्यद्रुहः ।
व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन
स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥२०१॥

दक्षस्य । (सु.र. १४१)

ये बालेन्दुकलार्धविभ्रमभृतो मायानृसिंहाकृतेर्
निर्याता इव ये सिरासरणिभिर्नाभ्यब्जकन्दाङ्कुराः ।
ते वक्षःस्थलदारितासुरसरित्कीलालधारारुणाः
पायासुर्नवकिंशुकाम्रमुकुलश्रीसाक्षिणः पाणिजाः ॥२०२॥

वराहस्य ।

अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्क्ते लुठन्तः
स्थूलास्थिभङ्गैर्धवलविसलताग्रासमाकल्पयन्तः ।
मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः
पायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ॥२०३॥

मयूरस्य ।

पुनन्तु भुवनत्रयं दलितदैत्यवक्षःस्थल
प्रसर्पिरुधिरच्छटाच्छुरणबालसूर्यत्विषः ।
दृढास्थिचयचूर्णनाघटितशब्दसारा हरेर्
नृसिंहवपुषश्चिरं पिशितपिण्डगर्भा नखाः ॥२०४॥

धूर्जटिराजस्य ।

जयन्ति निर्दारितदैत्यवक्षसो
नृसिंहरूपस्य हरेर्नखाङ्कुराः ।
विचिन्त्य येषां चरितं सुरारयः
प्रियानखेभ्योऽपि रतेषु बिभ्यति ॥२०५॥

कस्यचित्(सु.र. १३०)

४२. शृङ्गारिनरसिंहः

लक्ष्मीमुरःपरिसरे वहतः सलीलं
योगासनं च चरतो नृहरेर्जयन्ति ।
एकक्षणोपनतमान्मथभावमुग्ध
स्वात्मावबोधमसृणानि विलोकितानि ॥२०६॥

कस्यचित।

न्यञ्चत्केसरमुत्तरङ्गपुलकस्रङ्नद्धमर्धस्खलद्
द्वन्द्वालापमपास्तगर्जनमटद्भ्रूभङ्गमार्द्रेक्षणम् ।
स्विद्यत्पाणि विनीतदृप्तिकरजं पायान्नृसिंहाकृतेर्
देवस्य श्रियमङ्कसीम्नि दधतो विश्रान्तरौद्रं वपुः ॥२०७॥

वैद्यगदाधरस्य ।

स्वच्छन्दं वैरिवक्षःस्थलकुलिशभिदो वीक्ष्य कन्दर्पचाप
क्रीडाभाजो नखाग्रान्समसमयभयानन्दलोलायताक्ष्याः ।
लक्ष्म्या वक्षोजकुम्भं करिकलभशिरःशङ्कया वीक्ष्यमाणः
स्वैरं शान्ताक्षिरागो जयति नरहरिर्जातचित्तानुरागः ॥२०८॥

जलचन्द्रस्य ।

अव्याद्वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्र
प्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः ।
प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः
सूर्याचन्द्रावतंसो नरहरिरसमाबद्धशृङ्गारलीलः ॥२०९॥

प्रजापतेः ।

आनन्दमुग्धनयनां श्रियमङ्कभित्तौ
बिभ्रत्पुनातु भवतो भगवान्नृसिंहः ।
यस्यावलोकनविलासवशादिवासीद्
उत्सन्नलाञ्छनमृगः कमलामुखेन्दुः ॥२१०॥

उमापतिधरस्य ।

४३. वामनः

इदं प्रायो लोके न परिचितपूर्वं नयनयोर्
न याच्ञा यत्पुंसः सुगुणपरिमाणं लघयति ।
विशद्भिर्विश्वात्मा स्ववपुषि बलिप्रार्थनकृते
त्रपालीनैरङ्गैर्यदयमभवद्वामनतनुः ॥२११॥

वङ्कस्य ।

अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूभृतो नमत ।
वामनहरिलघुतुन्दे जगतीकलहः स वः पातु ॥२१२॥

भवानन्दस्य ।

कुतस्त्वमणुकः स्वतः स्वमिति किं न यत्कस्यचित्
किमिच्छसि पदत्रयं ननु भुवा किमित्यल्पया ।
द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयो
हरेर्जयति निह्नुतः प्रकटितश्च वक्रोक्तिभिः ॥२१३॥

वाक्पतेः । (सु.र. ११४)

पूज्यो ब्रह्मविदां त्वमेव विमलज्ञानैकपात्रं भवान्
मद्भाग्येन गतोऽतिथित्वमधुना किं ते त्रिभिर्भूपदैः ।
त्रैलोक्यं भवतं स्वमित्युपगतो दैत्येश्वरेणादराज्
ज्ञातोऽस्मीति सलज्जनम्रवदनः पायाज्जगद्वामनः ॥२१४॥

वसुसेनस्य ।

लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
बलिरेष स येनास्य भिक्षापात्रीकृतः करः ॥२१५॥

गणाध्यक्षस्य । (शा.प. २७८)

४४. त्रिविक्रमः

किं छत्रं किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा
चक्रं वा वारिजं वेत्यमरयुवतिभिर्यद्बलिध्वंसि देहे ।
ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं
पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण ॥२१६॥

श्रीहनूमतः ।

ज्योतिश्चक्राक्षदण्डः क्षरदमरसरित्पट्टिका केतुदण्डः
क्षोणीनौकूपदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः ।
ब्रह्माण्डच्छत्र दण्डस्त्रिभुवनस्तम्भदण्डोङ्घ्रिदण्डः
श्रेयस्त्रिविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥२१७॥

दण्डिनः ।

चञ्चत्पादनखाग्रमण्डलरुचिप्रस्यनिगङ्गाजलो
विस्फूर्जद्बलिराज्यनाशपिशुनोत्पाताम्बुवाहद्युतिः ।
पातु त्वां चरणो हरेः क्रमविधौ यस्याधिकं द्योतते
दूरादङ्गुलिमुद्रिकामणिरिव स्फाराङ्कुशजालो रविः ॥२१८॥

विक्रमादित्यस्य ।

यत्काण्डं गगनद्रुमस्य यदपि क्षोणीतडागोदरे
देवस्यैव यशोऽम्बुशोभिनि महायष्टिः प्रतिष्ठाकरी ।
तद्विष्णोः पदमन्तरालजलधेराधारतो भूतलात्
पारं द्यामुपगन्तुमुद्यमवतां सेतूभवत्पातु वः ॥२१९॥

चक्रपाणेः ।

खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं
निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामएध्वनि ।
पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं
पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥२२०॥

वाक्पतिराजस्य । (सु.र. १२४)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP