संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित १०१ - १०५

देवप्रवाहः - सुभाषित १०१ - १०५

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२१. हरप्रसादनम्

निःशङ्कं शङ्कर करग्रथिताहिभोग
भोगप्रद प्रदलितामरवैरिवृन्द ।
वृन्दारकार्चित चिताभसिताङ्गराग
रागातिदूर दुरितापहर प्रसीद ॥१०१॥

बाणस्य ।

करकलितपिनाक नाकनाथ
द्विषदुरुमानसशूल शूलपाणे ।
भव वृषभविमान मानशौण्ड
त्रिजगदकारणतारक प्रसीद ॥१०२॥

सञ्चाधरस्य ।

कटुविशिखशिखिप्रपञ्च पञ्चा
नन धनदप्रियमित्र मित्रनेत्र ।
धृतसकलविकल्प कल्पशेष
प्रकटमहानट नाटय प्रसादम् ॥१०३॥

तस्यैव ।

भव शिव शवभस्मगौर गौरी
ग्रथितशरीर सरीसृपोत्तरीय ।
स्मरहर हर भीम भीमभूत
प्रकरभयङ्कर शङ्कर प्रसीद ॥१०४॥

तस्यैव ।

धृतनिधनधनुः प्रचण्ड चण्डी
मुखकमलभ्रमरामराधिनाथ ।
हर रणरणकान्त कान्तमूर्ते
गगनदुकूल विकूलयापदं नः ॥१०५॥

तस्यैव ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP