संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित १२१ - १३०

देवप्रवाहः - सुभाषित १२१ - १३०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२५. दुर्गा

एकं महिषशिरःस्थितम्
अपरं सानन्दसुरगणप्रणतम् ।
गिरिदुहितुः पदयुगलं
शोणितमणिरागरञ्जितं जयति ॥१२१॥

जलचन्द्रस्य ।

त्रिभुवनशुभपञ्जिकाञ्जिकेव
स्फुरति भवानि तवाङ्कुशः कराग्रे ।
डमरुरपि बिभर्ति देवि तत्तद्
विपदवसानविसर्जनीयलक्ष्मीम् ॥१२२॥

हरेः ।

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ
प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१२३॥

अमरोः । (अमरु १; सु.र. १००)

पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्बाहुमूलं
शूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः ।
विश्लिष्टस्पष्टदृष्टोन्नतविरलबहुव्यक्तगौरान्तरालास्
तिस्रो वः पान्तु रेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः ॥१२४॥

बाणस्य ।

विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्ते महिषमतिरुषं पौरुषोपघ्निविघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥१२५॥

तस्यैव ।

२६. काली

यद्वक्त्राकाशशेषो नभसि न सुलभो यद्भुजानां सहस्रैः
प्रेङ्खद्भिः कीर्यमाणास्वनुरपि विदितो नावकाशो दिशासु ।
पञ्च ग्रासा न यस्यास्त्रिभुवनमभवत्पूरणार्थंअ समस्तं
क्ष्ण्ड्त्क्षामाकाण्डचण्डी चिरमवतुतरां भैरवी कालरात्रिः ॥१२६॥

भासोकस्य ।

शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले
गले ताराहारस्तरलमुडुचक्रं च कुचयोः ।
तडित्काञ्ची सन्ध्यासिचयरचिता कालि तदयं
तवाकल्पः कल्पव्युपरमविधेयो विजयते ॥१२७॥

कस्यचित।

निर्मांसप्रकटास्थिजालविकटां पातालनिम्नोदरीं
कूपक्रोडगभीरनेत्रकुहरामुन्नद्धजूटाटवीम् ।
दन्तान्तर्गतदैत्यकीकसकणव्याकर्षणव्यापृत
क्रूरैकाग्रनखामखण्डितरुचं त्वां चण्डि वन्दामहे ॥१२८॥

कस्यचित।

तारान्तर्ज्वलदग्निलक्षनयनश्वभ्रान्तकृपान्तरां
क्रुद्दागस्त्यनिरस्तवारिधिपयःपातालनिम्नोदरीम् ।
वन्दे त्वामजितावृतोत्कटसिरापृष्ठास्थिसाराकृतिं
दंष्ट्राकोटितटोत्पतिष्णुदितिजासृक्चर्चितां चर्चिकाम् ॥१२९॥

उमापतिधरस्य ।

जयति तव कूणितेक्षणमश्नत्या दशनपेषमसुरास्थि ।
कल्पशिखिस्फुटदद्रिक्वाणकरालः कडत्कारः ॥१३०॥

शतानन्दस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP