संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः ११ द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः ११ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः ११ Translation - भाषांतर नारद उवाच ॥कुबेरमन्त्रिणौ दीनौ विप्रशाप विमोहितौ ॥तत्र साक्षात्स्वयं विष्णुः प्राह तौ शरणं गतौ ॥१॥॥ श्रीभगवानुवाच ॥मदर्चासंयुते यज्ञे भवतौ दुःखसंयुतौ ॥ब्राह्मणानां वचोहं वै दूराकर्तुं न च क्षमः ॥२॥भवतं ग्राहमातंगौ युद्धं हि युवयोर्यदा ॥तदा वै मत्प्रसादेन प्रकृतिं स्वां गमिष्यथः ॥३॥ नारद उवाच ॥इत्युक्तौ हरिणा तौ द्वौ राजराजस्य मंत्रिणौ ॥बभूवतुर्ग्राहगजौ जातिस्मरणसंयुतौ ॥४॥घण्टानादोभवद्ग्राहो गोमत्त्यां च शतंसमाः ॥विकरालो महाभीमः शश्वद्रौद्रवपुर्द्धरः ॥५॥पार्श्वमौलिर्गजेंद्रोभूद्रैवतस्य गिरेर्वने ॥चतुर्दंतः कज्जलाभः पृष्ठप्रोच्चो धनुःशतम् ॥६॥वंजुलैः कुरबैः कुन्दैर्बदरैर्वेत्रवेणुभिः ॥रंभाभूर्जवटैर्युक्ते कोविदा रासनार्जुनैः ॥७॥मन्दारपाटलाशोकचूतचंपकचन्दनैः ॥पनसोदुम्बराश्वत्थ खर्जूरैर्बीजपूरकैः ॥८॥प्रियालाम्रातकाम्रैश्च क्रमुकैः परिमंडिते ॥रैवतस्यवने दीर्घे विचचार महागजः ॥९॥एकदा माधवे मासि गजेंद्रो गिरिगह्वरात् ॥स्नातुं तां गोमतीं गंगामाययौ सगणो नदन् ॥१०॥चिरं समवगाह्याप्सु शुण्डा दंडैरितस्ततः ॥करेण कलभान्सर्वान्स्नापयामास नागराट् ॥११॥महान्ग्राहोपि तत्रस्थो बलीयान्दैवनोदितः ॥अग्रहीच्चरणे नागं क्रोधपूरित विग्रहः ॥१२॥तेनैव तद्गृहे नीतो गजेंद्रो बलदर्पितः ॥समाकृष्य बहिः प्राप्तं पुनस्तेन विकर्षितः ॥१३॥करेणवश्च कलभास्तं संतारयितुमक्षमाः ॥एवं तयोर्युध्यतोश्च कर्षतोर्हि बहिर्मिथः ॥१४ ॥पंचाशत्पंचवर्षाणि व्यतीयुः पश्यतां सताम् ॥एवं कश्मलमापन्नो गजो जातिस्मरो महान् ॥१५॥प्रेमलक्षणया भक्त्या हरिपादकृताश्रयः॥सस्मार श्रीहरिं देवं मृत्युपाशवशंगतः ॥१६॥गजेंद्र उवाच ॥श्रीकृष्णकृष्णसखकृष्णवपुर्दधान कृष्णाय ते प्रणतिरस्तु सुरेशविष्णो ॥पूर्णप्रभो परमपावनपुण्यकीर्ते मां पाहि पाहि परमेश्वर पापपाशात् ॥१७॥नारद उवाच ॥एवं ग्राहगृहीतांगं स्मरंतं च हरिं हरिः ॥ज्ञात्वारुह्य खगं वेगादधावद्दीनवत्सलः ॥१८॥स्वयं खगात्समुत्तीर्य्य धावञ्चक्रं समाक्षिपत् ॥चक्रे प्राप्ते पूर्वमेव ग्राहस्यापि शिरोद्भुतम ॥१९॥दैन्ये प्राप्ते वनमिव देहाद्भिन्नं बभूव ह ॥पश्चात्प्रपतितं चक्रं गोमत्यां च ह्रदे नदत् ॥पाषाणनिचयान्सर्वांश्चक्राकारांश्चकार ह ॥२०॥तन्नेमिसंघर्षभवं चक्रतीर्थं शुभावहम॥तच्चक्रदर्शनाद्राजन्ब्रह्महत्या प्रमुच्यते ॥२१॥ग्राहश्छिन्नशिरो भूत्वा पूर्वरूपं दधार ह ॥श्रीकृष्णानुग्रहाद्धस्ती दिव्यरूपो बभूव सः ॥२२॥परिक्रम्य हरिं नत्वा स्तुत्वा देवं कृतांजली ॥कुबेरमंत्रिणौ तौ द्वौ जग्मतुः स्वपदं पुनः ॥२३॥देवेषु पुष्पं वर्षत्सु जयध्वनिं नदत्सु च ॥जगाम भगवान्साक्षात्स्वधामप्रकृतेः परम् ॥२४॥चक्रतीर्थकथामेनां यः शृणोति नरोत्तमः ॥चक्रतीर्थस्नानफलं संप्राप्नोति न संशयः ॥२५॥गजग्राहकथां पुण्यां यः शृणोति समाहितः ॥दुःस्वप्नं नश्यते तस्य सुस्वप्नं भवति ध्रुवम् ॥२५॥इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे चक्रतीर्थोत्पत्तौ गजग्राहमोक्षोनामैकादशोध्यायः ॥११॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP