मराठी मुख्य सूची|विधी|पूजा विधी|
शत्रुजयमन्त्राः

शत्रुजयमन्त्राः

पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


यतइन्द्र भयामहे ततो नो अभयं कृधि ।
मघवञ्छिन्धि तव तन्न ऊतये विद्विषो विमृधो जहि ।
स्वस्तिदा विशस्पति-र्वृत्रहा विमृधोवशी ।
वृषेन्द्रः पुर एतु न-स्स्वस्तिदा अभयंकरः ।
स्वस्ति न इन्द्रो वृद्धश्रवा-स्स्वस्ति न पूषाः विश्ववेदाः ।
स्वस्ति न-स्तार्क्ष्यो अरिष्टनेमि-स्स्वस्ति नो बृहस्पति-र्दधातु ।
आपान्त मन्यु-स्तृपलप्रभर्मा धुनि-श्शिमीवा-ञ्छरुमाँ ऋजीषी ।
सोमो विश्वान्यतसावनानि नार्वागिन्द्रं प्रतिमानानिदेभुः
ब्रह्मजज्ञानं प्रथमं पुरस्ता-द्विसीमत-स्सुरुचो वेन आवः ।
सबुध्निया उपमा अस्य विष्ठा-स्सतश्चयोनि-मसतश्चविवः ।
स्योना पृथिवि भवानृऽक्षरा निवेशनी । यच्छानश्शर्म सप्रथाः ।
गन्धद्वारां दुराधर्‍षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीँ सर्वभूतानां ता-मिहोपह्वये श्रियम् । श्रीर्मे भजतु ।
अलक्ष्मीर्मे नश्यतु ।
विष्णु-मुखा वै देवाश्छन्दोभिरिमाल्लोका-ननपजय्य-मभ्यजयन् ।
महाँ इन्द्रो वज्रबाहुष्षोडशी शर्मयच्छतु ॥
स्वस्ति नो मघवा करोतु हन्तु पाप्मानं योऽस्मान्द्वेष्टि ।
सोमानग्ग् स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजम् ।
शरीरं यज्ञशमलं कुसीदं तस्मिन्थ्सीदन्तु योऽस्मान्द्वेष्टि ।चरणं पवित्रं विततं पुराणं
येन पूत स्तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता अति पाप्मान-मरातिं तरेम ।
सजोषा इन्द्र सगणो मरुद्भिस्सोमं पिब वृत्रहञ्छूर विद्वान् ।
जहि शत्रूँ रप मृधो नुदस्वाथाभयं कृणुहि विश्वतोनः ।
सुमित्रान आप ओषधय-स्सन्तु दुर्मित्रास्तस्मै
भूयासु-र्योस्मान् द्वेष्टि यं च वयं द्विष्मः ।
आपोहिष्ठा मयोभुवस्तान
ऊर्जे दधातन ॥
महेरणाय चक्षसे ।
योव-श्शिवतमो रस-स्तस्य भाजयते हनः । उशती-रिव मातरः ।
तस्मा अरंगमामवो यस्यक्षयाय जिन्वथ ।
आपो जनयथा च नः॥

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP