मराठी मुख्य सूची|विधी|पूजा विधी|
परतत्त्वनिरूपणम्

परतत्त्वनिरूपणम्

पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


सत्यं परं परँ सत्यँ सत्येन न सुवर्गा-ल्लोकाच्च्यवन्ते
कदाचनसताँ हि सत्यं
तस्मात् सत्ये रमन्ते तप इति तपो नानशनात्परं यद्धि परं तप-स्तद्दुर्धर्षं
तद्दुराधर्‍षं तस्मा-त्तपसि रमन्ते दम इति नियतं ब्रह्मचारिण-स्तस्मा-द्दमे रमन्ते
शम इत्यरण्ये मुनय-स्तस्माच्छमे रमन्ते दान-मिति सर्वाणि
भूतानि
प्रशँसन्ति दाना-न्नाति दुश्चरं
तस्माद्दाने रमन्ते धर्म इति धर्मेण सर्वमिदं
परिगृहीतं धर्मान्नातिदुष्करं तस्मा-द्धर्मे रमन्ते प्रजन इति भूयाँस-स्तस्माद्भूयिष्ठाः
प्रजायन्ते तस्मा-द्भूयिष्ठाः प्रजनने रमन्तेऽग्नय इत्याह
तस्मा-दग्नय आधातव्या अग्निहोत्रमित्याह तस्मा-दग्निहोत्रे रमन्ते यज्ञ इति यज्ञो हि
देवा-स्तस्माद्यज्ञे रमन्तेमानस-मिति विद्वाँस-स्तस्मा-विद्वाँस
एव मानसे रमन्ते न्यास इति ब्रह्मा हि परः परो हि ब्रह्मा तानि या एतान्यवराणि पराँसि
न्यास एवात्यरेचय-द्य एवं वेदे-त्युपनिषत्॥

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP