मराठी मुख्य सूची|विधी|पूजा विधी|
मृत्युनिवारणमन्त्राः

मृत्युनिवारणमन्त्राः

पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


अपैतु मृत्यु-रमृतं न आगन्वैवस्वतो नो अभयं कृणोतु ।
पर्णं वनस्पते-रिवाभिन-श्शीयताँ रयि-स्सचता-न्न-श्शचीपतिः ॥
परं मृत्यो अनुपरे हि पन्थां यस्ते स्व इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाँ रीरिषोमोत वीरान् ॥
वातं प्राणं मनसाऽन्वा रभामहे प्रजापतिं यो भुवनस्य गोपाः ।
स नो मृत्यो स्त्रायतां पात्वँहसो ज्योग्जीवा जरा-मशीमहि ॥
अमुत्र भूया-दध यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः ।
प्रत्यौहता मश्विना मृत्यु-मस्मा-द्देवाना-मग्ने भिषजा शचीभिः ॥
हरिँ हरन्त-मनुयन्ति देवा विश्वस्येशानं वृषभं मतीनाम् ।
ब्रह्म सरूप-मनुमेद-मागा-दयनं माविवधी-र्विक्रमस्य ॥
शल्कैरग्नि-मिन्धान उभौ लोकौ सनेमहम् ।
उभयोर्लोकयोर् ऋध्वाऽतिमृत्युं तराम्यहम् ॥
मा छिदो मृत्यो मावधी-र्मा मे बलं विवृहो मा प्रमोषीः ।
प्रजां मामे रीरिष आयु-रुग्र नृचक्षसं त्वा हविषा विधेम ॥
मा नो महान्त-मुत मा नो अर्भकं मान उक्षन्त मुतमान उक्षितम् ।
मानो वधीः पितरं मोत मातरं प्रिया मानस्तनुवो रुद्र रीरिषः ॥
मा न-स्तोके तनये मान आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।  
वीरान्मानो रुद्रभामितो वधीर् हविष्मन्तो नमसा विधेमते ॥

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP