मराठी मुख्य सूची|विधी|पूजा विधी|
आदित्यमण्डले परब्रह्मोपासनम्

आदित्यमण्डले परब्रह्मोपासनम्

पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


आदित्यो वा एष एतन्ममण्डलं तपति तत्रता ऋचस्तदृचा
मण्डलँ स ऋचां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकोऽथ
य एष एतस्मिन्मण्डलेऽर्चिषि पुरुष-स्तानि यजूँषि
स यजुषा मण्डलँ स यजुषां लोक-स्सैषा त्रय्येव विद्यातपति य एषोऽन्तरादित्ये हिरण्मयः पुरुषो ।
आदित्यपुरुषस्य सर्वात्मकत्वप्रदर्शनम्
आदित्यो वै तेज ओजो यश-श्चक्षु-श्श्रोत्रमात्मा
मनो मन्यु-र्मनु-र्मृत्यु स्सत्यो
मित्रो वायुराकाशः प्राणो लोकपालः कः किं कं
 
तथ्सत्यमन्न-ममृतो जीवो विश्वः
कतम-स्स्वयम्भु ब्रह्मैत-दमृत एष पुरुष एष
भूताना-मधिपति-र्ब्रह्मण-स्सायुज्यँ
सलोकता-माप्नोत्येतासामेव देवतानाँ सायुज्यँ
सार्ष्टिताँ समानलोकतामाप्नोति
य एवं वेदे-त्युपनिषत्॥

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP