संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम्

भक्तिस्तोत्रनाम पञ्चदशं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा ।
योगिनः पण्डिताः स्वस्था स्त्वद्भक्ता एव तत्त्वतः ॥१॥
मायीयकालनियतिरागाद्याहारतर्पिताः ।
चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे ॥२॥
रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी ।
भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते ॥३॥
न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः ।
भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मदः ॥४॥
बाह्यं हृदय एवान्तर अभिहृत्यैव योऽर्चति ।
त्वामीश भक्तिपीयूष रसपूरैर्नमामि तम् ॥५॥
धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा ।
सुख दुःखात्मनोर्भक्ताः किमप्यास्वादयन्त्यहो ॥६॥
चराचरपितः ! स्वामिन् ! अप्यन्धा अपि कुष्ठिनः ।
शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः ॥७॥
शिलोञ्छ पिच्छ कशिपु विच्छायाङ्गाअपि प्रभो ।
भवद्भक्तिमहोष्माणो राजराजमपीशते ॥८॥
सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा ।
चेतसैव विभोऽर्चन्ति केचित्त्वामभितः स्थिताः ॥९॥
रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो ।
संसार दुर्गतिहरं भवद्भक्तिमहाधनम् ॥१०॥
नाथ ते भक्तजनता यद्यपि त्वयि रागिणी ।
तथापीर्ष्यां विहायास्या तुष्टास्तु स्वामिनी सदा ॥११॥
भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे ।
लब्धे दुग्ध महाकुम्भे हता दधनि गृध्नुता ॥१२॥
किमियं न सिद्धिरतुला
किं वा मुख्यं न सौख्यमास्त्रवति ।
भक्तिरुपचीयमाना
येयं शम्भोः सदातनी भवति ॥१३॥
मनसि मलिने मदीय
मग्ना त्वद्भक्तिमणिलता कष्टम् ।
न निजानपि तनुते तान्
अपौरुषेयान् स्वसम्पदुल्लासान् ॥१४॥
भक्तिर्भगवति भवति
त्रिलोकनाथे ननूत्तमा सिद्धिः ।
किन्त्वणिमादिक विरहात्
सैव न पूर्णेति चिन्ता मे ॥१५॥
बाह्यतोऽन्तरपि चोत्कटोन्मिष -
त्त्र्यम्बकस्तवकसौरभाः शुभाः ।
वासयन्त्यपि विरुद्धवासनान्
योगिनो निकटवासिनोऽखिलान् ॥१६॥
ज्योतिरस्ति कलयापि न किंचि -
द्विश्वमप्यतिसुषुप्तमशेषम् ।
यत्र नाथ शिवरात्रिपदेऽस्मिन्
नित्यमर्चयति भक्तजनस्त्वाम् ॥१७॥
सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने
चुडायां विलसन्तु शङ्करपद प्रोद्यद्रजःसञ्चयाः ।
रागादिस्मृतिवासनामपि समुच्छेत्तुं तमो जृम्भतां
शम्भो मे भवतात्त्वदात्मविलये त्रैगुण्य वर्गोऽथवा ॥१८॥
संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः
भोगा नैवोपभुक्ता यदपिउ सुखमभूज्जातु तन्नो चिराय ।
इत्थं व्यर्थोऽस्मि जातः शशिधरचरणाक्रान्ति कान्तोत्तमाङ्ग -
स्त्वद्भक्तश्चेति तन्मे कुरु सपदि महासम्पदो दीर्घदीर्घाः ॥१९॥

पंद्रहवां स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP