संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
जयस्तोत्रनाम चतुर्दशं स्तोत्रम्

जयस्तोत्रनाम चतुर्दशं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


ॐ जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः ।
जयोद्धोषण पीयूष रससमास्वादये क्षणम् ॥१॥
जयैकरुद्रैकशिव महादेव महेश्वर ।
पार्वती प्रणयिञ्शर्व सर्वगीर्वाण पूर्वज ॥२॥
जय त्रैलोक्यनाथैक लाञ्छनालिकलोचन ।
जय पीतार्तलोकार्ति कालकूटाङ्ककन्धर ॥३॥
जय मूर्त त्रिशक्त्यात्म सितशूलोल्लसत्कर ।
जयेच्छामात्रसिद्ध्यार्थ पूजार्ह चरणाम्बुज ॥४॥
जय शोभाशतस्यन्दि लोकोत्तरवपुर्धर ।
जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक ॥५॥
जय श्रीरोदपर्यस्तज्योत्स्नाच्छायाअनुलेपन ।
जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन ॥६॥
जयाक्षयैकशीतांशुकलासदृशसंश्रय ।
जयगङ्गासदारब्धविश्वैश्वर्याभिषेचन ॥७॥
जयाधराङ्गसंस्पर्शपावनीकृतगोकुल ।
जय भक्तिमदाबद्ध गोष्टी नियतसन्निधे ॥८॥
जय स्वेच्छातपोवेशविप्रलम्भितबालिश ।
जय गौरीपरिष्वङ्ग योग्यसौभाग्यभाजन ॥९॥
जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट ।
जय भक्तिमदोद्दाम भक्तवाङ्नृत्ततोषित ॥१०॥
जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय ।
जयलोकेश्वरश्रेणी शिरोविधृतशासन ॥११॥
जय सर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव ।
जयात्मदानपर्यन्तविश्वेश्वरमहेश्वर ॥१२॥
जय त्रैलोक्यसर्गेच्छावसरासद्द्विवतीयक ।
जयैश्वर्यभरोद्वाहदेवीमात्रसहायक ॥१३॥
जयाक्रमसमाक्रान्तसमस्तभुवनत्रय ।
जयाविगीतमाबालगीयमानेश्वरध्वने ॥१४॥
जयानुकम्पादिगुणानपेक्षसहजोन्नते ।
जय भीष्ममहामृत्युघटनापूर्वभैरव ॥१५॥
जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक ।
जय श्रेयःशतगुणानुगनामानुकीर्तन ॥१६॥
जय हेलावितीर्णैतदमृताकरसागर ।
जय विश्वक्षयाक्षेपिक्षणकोपाशुशुक्षणे ॥१७॥
जय मोहान्धकारान्धजीवलोकैकदीपक ।
जय प्रसुप्तजगतीजागरूकाधिपूरुष ॥१८॥
जय देहाद्रिकुञ्जान्तर्निकूजञ्जीवजीवक ।
जय सन्मानस व्योम विलासि वर सारस ॥१९॥
जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर ।
जय पापिषुनिन्दोल्कापातनोत्पातचन्द्रमः ॥२०॥
जय कष्टतपःक्लिष्ट मुनिदेवदुरासद ।
जय सर्वदशारूढभक्तिमल्लोकलोकित ॥२१॥
जय स्वसम्पतप्रसरपात्रीकृतनिजाश्रित ।
जय प्रपन्नजनतालालनैकप्रयोजन ॥२२॥
जय सर्गस्थितिध्वंसकारणैकावदानक ।
जय भक्तिमदालोकलीलोत्पलमहोत्सव ॥२३॥
जय जयभाजन जय जितजन्म -
जरामरण जय जगज्ज्येष्ठ ।
जय जय जय जय जय जय जय
जय जय जय जय जय जय त्र्यक्ष ॥२४॥

चौदहवां स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP