संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
औत्सुक्यविश्वसितनामैकादशं स्तोत्रम्

औत्सुक्यविश्वसितनामैकादशं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


जगदिदमथ वा सुहृदो
बन्धुजनो वा न भवति मम किमपि ।
त्वं पुनरेतत्सर्वं
यदा तदा कोऽपरो मेऽस्तु ॥१॥
स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्त्वमेवेति ।
वस्त्वेव सिद्धिमेत्विति याच्ञा तत्रापि याच्ञैव ॥२॥
त्रिभुवनाधिपतित्वमपीह य -
त्तृणमिव प्रतिभाति भवज्जुषः ।
किमिव तस्य फलं शुभकर्मणो
भवति नाथ भवत्स्मरणादृते ॥३॥
येन नैव भवतोऽस्ति विभिन्नं
किञ्चनापि जगतां प्रभवश्च ।
त्वद्विजृम्भितमतोऽद्भुतकर्म -
स्वप्युदेति न तव स्तुतिबन्धः ॥४॥
त्वन्मयोऽस्मि भवदर्चननिष्ठः
सर्वदाहमिति चाप्यविरामम् ।
भावयन्नपि विभो स्वरसेन
स्वप्नगोऽपि न तथा किमिव स्याम् ॥५॥
येन मनागपि भवच्चरणाब्जो -
द्भूतसौरभलवेन विमृष्टाः ।
तेषु विस्रमिव भाति समस्तं
भोगजातममरैरपि मृग्यम् ॥६॥
हृदि ते न तु विद्यतेऽन्यदन्य -
द्वचने कर्मणि चान्यदेव शंभो ।
परमार्थसतोऽ‍प्यनुग्रहो वा
यदि वा निग्रह एक एव कार्यः ॥७॥
मूढोऽस्मि दुःख कलितोऽस्मि जरादि दोष -
भीतो‍स्मि शक्ति रहितोऽस्मि तवाश्रितोऽस्मि ।
शम्भो तथा कलय शीघ्रमुपैमि येन
सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥८॥
त्वत्कर्णदेशमधिशय्य महार्घभाव -
माक्रन्दितानि मम तुच्छातराणि यान्ति ।
वंशान्तरालपतितानि जलैकदेश -
खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥९॥
किमिव च लभ्यते बत न तैरपि नाथ जनैः
क्षणमपि कैतवादपि च ये तव नाम्नि रताः ।
शिशिरमयूखशेखर तथा कुरु येन मम
क्षतमरणोऽणिमादिकमुपैमि यथा विभवम् ॥१०॥
शम्भो शर्व शशाङ्कशेखर शिव त्र्यक्षाक्षमालाधर
श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध ।
कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक
श्रीकण्ठाशु विनाशयाशुभभरानाधत्स्व सिद्धिं पराम् ॥११॥
तत्किं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते
भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः ।
इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः
संसारेऽत्र निरन्तराधिविधुरः क्लिश्याम्यहं केवलम् ॥१२॥
यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यवः
एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः ।
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे
भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्ययजीवातवे ॥१३॥
हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे
दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम् ।
तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमाः
जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः ॥१४॥
नमो मोहमम्हाध्वान्त -
ध्वंसनानन्यकर्मणे ।
सर्वप्रकाशातिशय
प्रकाशायेन्दुलक्ष्मणे ॥१५॥

एकादश सोत्र समाप्त

N/A

References : N/A
Last Updated : April 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP